________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रिट्ठामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूणमया अब्भितरपत्ता तवणिज्जमया केसरा कणगामई कण्णिया नाणामणिमत्र पुक्खरन्थिभुया, सा णं कण्णिया अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं सव्वम्पणा कणगमई अच्छा सण्हा जाव पडिरूवा, तीसे णं कण्णियाए उवरिं बहुसमरमणिज्जे देसभाए पं० जाव मणीहिं०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं भवणे पं०, कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उढउच्चत्तेणं अणेगखंभसतसंनिविट्टं जाव वण्णओ, तस्स णं भवणस्स तिदिसिं ततो द्वारा पं० पुरत्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा पंचधणुसयाई उड्ढउच्चत्तेणं अड्ढाइजाइं धणुसताई विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाउत्ति, तस्स णं भवणस्स अंतो बहुसमरमणिजे भूमिभागे पं०, से जहानामए-आलिंगपुक्खरेति वा जाव मणीणं वण्णओ, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिया पं० पंचधणुसयाई आयामविक्खंभेणं अड्ढाइज्जाई धणुसताई बाहल्लेणं सव्वमणिमई, तीसे णं मणिपेढियाए उवरि एत्थ णं एगे महं देवस्यणिज्जे पं० देवसयणिजस्स वण्णओ, से णं पउमे अण्णेणं असतेणं तददधुच्चत्तम्पमाणमेत्तेहिं परमेहिं सव्वतो समंता संपरिक्खित्ते, ते णं पउमा अद्धजोयणं आयामविक्खंभेणं तिगुणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं दस जोयणाई उव्वेहेणं कोसं ऊसिया जलताओ साइरेगाई ते दस जोयणाइं सव्वग्गेणं पं०, तेसिं णं परमाणं अयमेयारूवे वण्णावासे पं० तं० - वइरामया जाव णाणामणिमया पुक्खरत्थिभुगा, पू. सागरजी म. संशोधित
॥ श्री जीवाजीवाभिगम् ॥
१५१
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal