________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चंदप्पहवइरवेरुलियनाणामणिकणगरयणविभलमहरिहत्वणिजुजलविचित्तदंडाओ चिल्लियाओ संखंककुंददगरयअमतमथितफेणपुंजसण्णिकासाओ सुहुमरयतदीहवालाओ धवलाओ चामराओ सलील ओहारेभाणीओ चिटुंति, तासिंणं जिणपडिमाणं पुरतो दो दो नागपडिमाओ दो दो जक्खपडिमाओ दो दो भूतपडिमाओ दो दो कुंडधारपडिमाओ विणओणयाओ पायवडियाओ पंजलिउडाओ संणिक्खित्ताओ चिटुंति सवरयणामतीओ अच्छाओ सहाओ लण्हाओ घट्ठाओ मट्ठाओ णीरयाओ णिप्पंकाओ जाव पडिरूवाओ, तासिं णं जिणपडिमाणं पुरतो अट्ठसतं घंटाणं असतं चंदणकलसाणं एवं असतं भिंगारगाणं एवं आयंसगाणं थालाणं पातीणं सुपतिढकाणंम्णयगुलियाणं वातकरगाणं चित्ताणं रयणक्रडगाणं हयकंठगाणं जाव उसभकंठगाणं पुष्पचंगेरीणं जाव लोमहत्थचंगेरीणं अट्ठसयं पुष्फपडलगाणं अट्ठसयं तेल्लसमुग्गाणं जाव धुवकडुच्छुयाणं संणिक्खित्तं चिति, तस्स णं सिद्धायतणस्स णं उपिं बहवे अट्ठमंगलगा झया छत्तातिच्छत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उक्सोभिया तं०-रयणेहिं जाव रिटेहिं ११४०। तस्स णं सिद्धाययणस्स उत्तरपुरच्छिमेणं एत्थ णं एगा महं उववायसभा पं० जहा सुधम्मा तहेव जाव गोमाणसीओ उववायसभाएवि दारा मुंहमूंडवा सव्वं भूमिभागे तहेव जाव मणिफासो (सुहम्मसभावत्तव्वया भाणियव्वा जाव भूमीए फासो पा०), तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा०, तीसे णं मणिपेढियाए उप्पिं एत्थ्णं एगे महं देवसयणिज्जे पं०, तस्स णं देवसयणिज्जस्स वण्णओ, ॥ श्री जीवाजीवाभिगम् ॥
| १२९
पू. सागरजी म. संशोधित
For Private And Personal