SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Archana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ श्री जीवाजीवाभिगमोपांगम् ॥ इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणुचिन्नं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुवीईए तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा थे। भगवंतो जीवाजीवाभिगमणाममञ्झ्य णं पण्णवइंसु।१ से किं तं जीवाजीवाभिगमे ?, २ दुविहे पं० २० जीवाभिगमे य अजीवाभिगमे य । २ । से किं तं अजीवाभिगमे ? २ दुविहे पं० तं० रूविअजीवाभिगमे य अरूविअजीवाभिगमे य ।३ । से किं तं अरूविअजीवाभिगमे ?, २ दसविहे पं० २० - धम्मत्थिकाए एवं जहा पण्णवणाए जाव सेत्तं अरूविअजीवाभिगमे ।४।से किं तं रूविअजीवाभिगमे ?, २ चविहे पं० २० - खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला, ते सभासतो पंचविहा पं०० वण्णपरिणया गंध० रस० फास० संठाणपरिणया, एवं ते जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे । ५ । से किं तं जीवाभिगमे ? २ दुविहे पं० ० संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे या६ से किं तं असंसारसमावण्णग०१२ दुविहे पं० २० - अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरासिद्धासंसारसमावण्णगजीवाभिगमे य, से किं तं अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे?, २ पण्णरसविहे पं० २०॥ श्री जीवाजीवाभिगम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy