SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अंजू देवी पुरा० जाव विहरति, अंजू णं भंते! देवीइओ कालमासे कालं किच्चा कंहिं गच्छिहिति कहिं उववजिहिति?, गोतमा!|| अंजू णं देवी नउई. वासाई परमाई पालयिता कालमासे कालं किच्चा इमीसे रयमभाए मुढवीए णेरड्यत्ताए उववज्जिहिइ एवं संसाय, नहा पढमे तहा सव्वं जाव वणस्सती० सा णं ततो अतर उज्वट्टित्ता सूचओभद्दे णग्रे मयूरत्ताए पच्चायाहिति, से णं तत्थ साउपिएहिं वधिते समापो तत्थेवा सबओभद्दे णगरे सेडिकुलसि पुत्वत्ताए पच्चायाहिति, सेणं तत्थ उन्मुक्क० तहारूवाणं राणं अंतिए केवलं बोहिं बुझिहिति पवजा सोहम्मे, ततो देवलोगाओ आउखएण० कहिं मूच्छिहिति कहिं उक्वजिहिति?, गोतमा! महाविदेहे जहा पडमे जाव सिझिहिति जाव अंतं काहिति। एवं खलु जंबू! समणेणं जाव संपत्तेणं दुहविवागाणं दसमस्स अझयणस्स अयमढे, पं०, से भंते! २३॥ इति अंजूसुताध्ययनं. १०॥ का इति प्रथमः श्रुतस्कंधः १ तेणं कालेणं० रायगिहे गरे गुणसिलए चेहए सुधमे सभोसड़े जंबू जाव पजुवासमाणे एवं व्यासी जाणं भं! समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पं० सुहविवागाणं भंते! सुमणेणं जाव संपत्तेणं के अढे पं०?, तते णं से सुहम्मे अणगारे जंबू अणगारं एवं ३०-एवं खलु जंबू ! सम्णेणं जाव संपत्तेणं सुहविवागाणं दस अझयणा पं० २०'सुबाहू भहनंदी य.सुजाए य सुवासवे) तहेव जिणदासे य, धणपती य महब्बले ॥३॥ भदन्दी महचंदे वरदत्ते। जति णं भंते! समणेणं जाव संपत्तेणं सुहविवागाणं दस अझयणा पं० पढमस्स णं भंते! अज्झ्यणस्स सुहविवागाणं जाव संपत्तेणं के अटे || श्री विपाकदशाङ्गम् । पू. सागरजी म. संशोधित For Private And Personal
SR No.021013
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakaly
Publication Year2005
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy