SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir से पूसणंदी राया मुहत्तंतरेणं आसत्ये समाणे बहूहिं राईसरजावसत्यवाहेहिं मित्त० जाव परियणेण य सद्धिं रोयमाणे सिरीए देवीए महत्ता इड्ढीसक्कार समुदएणं नीहरणं करेति त्ता आसुरुते देवदत्तं देविं पुरिसेहिं गेण्हावेति ता एतेणं विहाणेणं वज्झं आणावेति, तं एवं खलु गोतमा ! देवदत्ता देवी पुरा जाव विहरति, देवदत्ता णं भंते! देवी इतो कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति?, गोतमा ! असीतिं वासाई परमाईं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उववज्जिहिइ संसारो वणस्सति ततो अनंतरं ववट्टित्ता गंगपुरेणगरे हंसत्ताए पच्चायाहिति से णं तत्थ साउणिएहिं वहिते समाणे तत्थेव गंगपुरे सेट्ठिο बोही सोहम्मे महाविदेहे ० सिज्झिहिति०, णिक्खेवो ॥२९॥ इति देवदत्ताध्ययनं ९ ॥ जति णं भंते! समणेणं भगवता० दसमस्स उक्खेवो। एवं खलु जम्बू ! तेणं कालेणं वद्धमाणपुरे णामं णगरे होत्या विजयवड्ढमाणे उज्जाणे माणिभद्दे जक्खे विजयमित्ते राया तत्थ णं धणदेवे नामं सत्थवाहे होत्या अड्ढे ० पियंगू भारिया अंजू दारिया जाव सरीरा समोसरणं परिसा जाव पडिगया, तेणं कालेणं० जेट्टे जाव अडमाणे विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूरसामंतेणं वीइवयमाणे पासति एवं इत्थियं सुक्खं भुक्खं निम्मंसं किडिकिडिभूयं अट्ठिचम्मावणद्धं गीलसाडगणियत्थं कट्ठाई कलुणाई वीसराई कूवमाणि पासित्ता चिंता तहेव जाव एवं व०-सा णं भंते! इत्थिया पुव्वभवे का? वागरणंएवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णामं णगरे तत्थ णं इंददत्ते राया पुढवीसिरी णाणं गणिया वण्णओ, तते ॥ श्री विपाकदशाङ्गम् ॥ ५९ पू. सागरजी म. संशोधित For Private And Personal
SR No.021013
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakaly
Publication Year2005
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy