SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir णं ते अभितरद्वाणिज्जा पुरिसा वेसमणरण्णा एवं वुत्ता सभाणा हट्ठ० करयल० जाव पडिसुणंति त्ता बहाया जाव सुद्धप्पावेसाइं० संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागया, तते णं से दत्ते सत्थवाहे ते पुरिसे एज्जमाणे पासति त्ता ह४० आसणाओ अब्भुढेति ||त्ता सत्तट्ठपयाई अब्भु( पच्चु )गते आसणेणं उवनिमंतेति त्ता ते पुरिसे आसत्थे वीसत्थे सुहासणवगते एवं व०-संदिसंतु णं देवाणु०! किमागमणपओयणं?, तते णं ते रायपुरिसा दत्तं सत्यवाहं एवं व०-अम्हे णं देवा०! तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए रेमो तं जति णं जाणसि देवा०! जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो ता दिजउ णं देवदत्ता भारिया पूसणंदिस्स जुवरण्णो भण देवाणु०! किं दलयामो सुकं ?, तते णं से दत्ते अब्भंतहाणिज्जे पुरिसे एवं व०-एतं चेव णं देवाणुप्पिया! ममं सुकं जं णं वेसमणे राया मम दारियाणिमित्तेणं अणुगिण्हइ ते ठाणेजपुरिसे विहलेणं पुष्फवत्थगंधमल्लालंकारेणं सक्कारेति! त्ता पडिविसजेति, तते णं ते ठाणिज्जपुरिसा जेणेव वेसमणे राया तेणेव उवा! त्ता वेसमणस्स |रण्णो एतमटुं निवेदंति, तते णं से दत्ते गाहावती अण्णया कयाई. सोहणंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि विउलं असणं० उवक्खडावेतित्ता मित्तनाति० आमंतेति जाव पायच्छित्ते सुहासणवरगते तेणं मित्त० सद्धिं संपरिवुडे तं विउलं असणं आसादे० एवं च णं विहरति जिमितभुत्तुत्तरागते आयते तं मित्तणाइ० विउलगंधपुष्फजावअलंकारेणं सक्कारेति० त्ता देवदत्तं दारियं ण्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहेति त्ता सुबहमित्त० जाव संपरिवुडे सविड्ढीए जाव नाइयरवेणं रोहीडगं णगरं || ॥ श्री विपाकदशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021013
Book TitleAgam 11 Ang 11 Vipak Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakaly
Publication Year2005
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy