________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बहिया पच्चत्थिमे दिसी भागे एगं महं कूडागारसालं जाव करेंति अणेग० पासा० जेमेव सीह० राया तेणेव उवा० त्ता तमाणत्तियं पच्च०, तते गं से सीहसेणे राया अण्णया कयाई एगुणगाणं पंचण्हं देवीसयाणं एगूणाई पंच माइसयाई आमंतेति, तते णं तासिं एगुणगाणं पंचण्हं देवीसयाणं एगूणाई पंच माइसयाई सीह सेणेणं रण्णा आमंतियाई समाणाई सव्वालंकारविभूसिताई जहाविभवेणं जेणेव सुपइट्टे नगरे जेणेव सीह० राया तेणेव उवागच्छंति, तते गं से सीहसेणे राया एगुणगाणं पंचदेवीसयाणं एगूणगाणं पंचमाइसयाणं कूडागारसालं आवसहं दलयति, तते णं से सीहसेणे राया कोडुंबियपुरिसे सद्दावेति ता एवं व०-गच्छह णं तुब्भे देवा० विउलं असणं उवणेह, सुबहु पुप्फवत्थगंधमल्लालंकारं च कूडागारसालं साहरह, तते णं ते कोडुंबिया तहेव जाव साहरंति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणगाई पंच माइसयाई जाव सव्वालंकारविभूसियाई तं विपुलं असणं० सुरं च० आसादेमाणाइं गंधव्वेहि य नाडएहि य उवगिज्जमाणाई २ विहरंति, तते गं से सीहसेणे राया अड्ढरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छति त्ता कूडागारसालाए दुवाराई पिहेति ता कूडागारसालाए सव्वतो समंता अगणिकायं दलयति तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणगाई पंच माइसयाई सीह० रण्णा आलीवियाई समाणाई रोयमाणाइं० अनाणाई असरणाई कालधम्मुणा संजुत्ताई, तते णं से सीहसेणे राया एयकम्मे० सुबहं जाव समजिणित्ता चोत्तीसं वाससयाई परमाउं पालयित्ता कालमासे कालं किच्चा छट्टीए पुढवीए उक्कोसबावीससागरोवमद्वितीएस उववण्णे, से णं तओ अनंतरं
॥ श्री विपाकदशाङ्गम् ॥
५४
पू. सागरजी म. संशोधित
For Private And Personal