________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
|नीहरित्तए० तस्स णं सोरिए विउलं अत्थसंपयाणं दलयति, तते णं ते कोकुंबियपुरिसा जाव उग्धोसंति, तए णं ते बहवे वेजा|| य० इमएयारूवं उग्घोसणं उग्घोसिज्जमाणं निसामंति त्ता जेणेव सोरियगिहे जेणेव सोरिए मच्छंधे तेणेव उवा० ता बहूहिं उम्पत्तियाहि य० बुद्धीहिं परिणामेमाणा वमणेहिं य छड्डणेहि य ओवीलणेहि य कवलग्गाहेहि य सद्धरणेहि य विसलकरणेहि य इच्छंति सोरियमच्छंघस्स मच्छकंटगं गलाओ नीहरित्तए० नो चेव णं संचाएंति नीहरित्तए वा विसोहित्तए वा, तते णं ते बहवे वेज्जा य० जाहे नो संचाएंति सोरियस मच्छकंटगं गलाओ नीहरित्तए वा विसोहित्तए वा ताहे संता जाव जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं से सोरिए मच्छंधे वेजपडियारनिविण्णे तेणं दुक्खेणं महया अभिभूते सुक्के जाव विहरति, एवं खलु गोतमा! सोरियदत्ते पुरा पोराणाणं जाव विहरति, सोरिए णं भंते! मच्छंधे इओ कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति?, गोतमा! सत्तरि वांसाई परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्यभाए संसारो तहेव जाव पुढवी ततो हस्थिणारे मच्छत्ताए उववजिहिति, से णं ततो मच्छिएहिं जीवियाओ ववरोविते तत्थेव सिद्विकुलंसि बोही सोहम्मे महाविदेहे वासे सिज्झिहिति०।। निक्खेवो १२८॥ इति शौरिकदत्ताध्ययनं ८॥ __ जति णं भंते!० उक्खेवो णवमस्सा एवं खलु जम्बू! तेणं कालेणं० रोहीडए नामं णगरे होत्था रिद्ध०, पुढवीवडंसए उज्जाणे धरणे जक्खे वेसमणदत्ते राया सिरी देवी पूसणंदी कुमारे जुवराया, तत्थ णं रोहीडए णगरे दत्ते णाम गाहावती परिवसति अड्ढे० ॥ श्री विपाक्दशाङ्गम् ॥
[पू. सागरजी म. संशोधित ||
For Private And Personal