________________
Shri Mahavir Jain Aradhana Kendra
www.kobalirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परमाउं पालयित्ता कालमासे कालं किच्चा पंचमाए पुढवीए उक्कोसेणं सत्तरससागरोवमट्ठितिए नरगे उववष्णे, से णं ततो अणंतरं उव्वट्टित्ता इहेव कोसंबीए णयरीए सोमदत्तस्स पुरोहितस्स वसुदत्ताए भारियाए पुत्तत्ताए उववण्णे, तते णं तस्स दारगस्स अम्मापितरो निव्वत्तबारसाहस्स इमं एयारूवं नामधिज करेंति जम्हा णं अहं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अहं दारए बहस्सतिदत्ते नामेणं, तते णं से बहस्सतिदत्ते दारए पंचधातीपरिग्गहीते जाव परिवड्ढति, तते णं से बहस्सतिदत्ते उम्मुक्कबालभावे जोव्वण विण्णाय० होत्था, से णं उदायणस्स कुमारस्स पियबालवयंसे यावि होत्था सहजायए सहवड्ढियए सहपंसुकीलियए, तते णं से सयाणीए राया अण्णया कयाई कालधम्मुणा संजुत्ते, तते णं से उदायणे कुमारे बहूहि राईसरजावसत्यवाहप्पभितीहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे सयाणीयस्स रण्णो महया इड्ढिसक्कारसमुदएणं णीहरणं करेति त्ता बहूई लोइयाई मयकिच्चाई करेति, तते णं ते बहवे राईसरजावसत्थवाहा उदायणं कुमारं महया रायाभिसेगेणं अभिसिंचंति, तते णं से उदायणे कुमारे राया जाते महया०, तते णं से बहस्सतिदत्ते दारए उदायणस्स रण्णो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु सव्वभूमियासु अंतेडरे य दिण्णवियारे जाते यावि होत्था, तते णं से बहस्सतिदत्ते पुरोहिते उदायणस्स रण्णो अंतेउरं वेलासु य अवेलासु य काले य अकाले य राओ य वियाले य पविसमाणे अण्णया कयाई पउमावतीए देवीए सद्धिं संपलग्गे यावि होत्था, पउमावतीए देवीए सद्धिं उरालाई० भुंजमाणे विहरति, इमंच णं उदायणे राया हाए जाव विभूसिते जेणेव पञ्मावती ॥ श्री विपाकदशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal