________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandir
ठित गहियभत्तपाणिए तं दंडं पडिवालेमाणे चिट्ठति, तते णं से दंडे जेणेव अभग्गसेणे चोरसेणावती तेणेव उवागच्छति त्ता अभग्गसेणेणं चोरसेणावइणा सद्धि संपलग्गे यावि होत्था, तते णं से अभग्गसेणे चोरसेणावई तं दंडं खिय्यामेव हयमहिय जाव पडिसेहेति, तते णं से दंडे अभग्ग० चोरसे० हय० जाव पडिसेहिते समाणे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिकटु जेणेव पुरिमताले णगरे जेणेव महब्बले राया तेणेव उवा० त्ता कयल० जाव एवं व०-एवं खलु सामी! अभग्गसेणे चोरसे० विसमदुग्गगहणं ठिते गहितभत्तपाणिए नो खलु से सक्का केणइ सुबहुएणावि आसबलेण वा हथिबलेण वा जोहबलेण वा रहबलेण वा चाउरंगेणंपि उरंउरेणं गेण्हित्तते ताहे सामेण य भेदेण य उवप्पदाणेण य वीसंभमाणेउं पयत्ते यावि होत्था, जेविय से अब्भिंतरगा सीसगभमा मित्तनातिनियगसयणसंबंधिपरियणं च विपुलधणकणगरयणसंतसारसावतेजेणं भिंदति, अभग्गसेणस्स य चोरसे० अभिक्खणं २ महत्थाई महग्धाइं महरिहाई रायारिहाई पाहुडाई पेसेति अभग्गसेणं च चोरसे० वीसंभमाणेइ |१८ तते णं से महब्बले राया अण्णया क्याई पुरिमताले णगरे एगं महं महतिमहालयं कूडागारसालं करेति अणेगखंभसतसंनिविर्ट पासाईयं०, तते णं से महब्बले राया अण्णया कयाई पुरिमताले नगरे उस्सुकं जाव दसरत्तं पमोयं उग्धोसावेति त्ता कोडुंबियपुरिसे सहावेति त्ता एवं व०-गच्छह णं तुब्ने देवाणु०! सालाडवीए चोरपल्लीए तत्थ णं तुब्भे अभग्गसेणं चोरसे० करयल जाव एवं व०-एवं खलु देवा०! पुरिमताले णगरे महब्बलस्स रण्णो उस्सुक्के जाव दसरत्ते पमोदे उग्घोसिते तं किण्णं देवाणु०! विउलं असणं० || ॥ श्री विपाकदशाङ्गम् ।
| २८
[पू. सागरजी म. संशोधित
For Private And Personal