________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|दारगस्स भत्तवेला जाया यावि होत्या, तते णं सा मियादेवी भगवं गोयमं एवं व०-तुब्भे णं भंते! इह चेव चिट्ठह जा णं अहं तुब्भे मियापुत्तं दारयं उवदंसेमित्तिकटु जेणेव भत्तपाणघरए तेणेव उवागच्छति त्ता वत्थपरियढे करेति त्ता कट्ठसगडियं गेण्हति त्ता विपुलस्स असणपाणखातिमसातिमस्स भरेति त्ता तं कट्ठसगडियं अणुकड्ढेमाणी २ जेणेव भगवं गोतमे तेणेव उवागच्छति त्ता भगवं गोतमं एवं क्यासी एह णं तुब्ने भंते! ममं (मए सद्धि) अणुगच्छह जा णं अहं तुब्भं मियापुत्तं दारयं उवदंसेमि, तते णं से भगवं गोतमे मियं देविं पिटुओ समणुगच्छति, तते णं सा मियादेवी तं कट्ठसगडियं अणुकड्ढमाणी २ जेणेव भूमिधरे तेणेव उवागच्छति त्ता चउप्पडेणं वत्थेणं मुहं बंधेइ मुहं बंधेमाणी भगवं गोतम एवं व०-तुब्भेवि य णं भंते! मुहपोतियाए मुहं बंधह, तते णं भगवं गोतमे मियादेवीए एवं वुत्ते समाणे मुहपोतियाए मुहं बंधेति (बंधइ), तते णं सा मियादेवी परंमुही भूमीघरस्स दुवारे विहाडेति, ततो णं गंधे निग्गच्छति से जहानामए अहिमडेति वा जाव ततोवि य णं अणिढ़तराए चेव जाव गंधे पण्णत्ते, तते णं से मियापुत्ते दारए तस्स विपुलस्स असणपाणखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असणपाणखाइमसाइमंसि मुच्छिते० विपुलं असणं० आसएणं आहारेति त्ता खियामेव विद्धंसेति, ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति, तंपि यणं पूयं च सोणियं च आहारेति, तते णं भगवतो गोतमस्सतं मियापुत्तं दारयं पासित्ता अयमेयारूवे अन्झस्थिते. समुष्पजित्थाअहो णं इमे दारए पुरा पोराणाणं दुच्चिण्णाणं दुष्पडिक्वंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे || श्री विपाकदशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal