SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie संस्कार वर्जयेदित्यंगिरसाविशेषस्योक्तेः॥विसरतोदुष्टकालास्तविवाहप्रकरणेवक्ष्यामः।एतेषूक्ते भास्कर // 11 // पुसूत्रोक्तोमुख्यकालः स्मृत्युक्तस्तसंकटे / मुरव्योविधिःस्वशास्त्रोक्तइतर: स्यात्तुसंकटइ |तिवचनात्॥लल्लः॥बतेन्हिपूर्वसंध्यायांवारिदोयदिगर्जनि॥ तद्दिनेस्यादनध्यायोव्रतं तत्रविवर्जयेदिति॥बतेन्हिउपनयनदिवसे॥ वारिदोमेघः॥तद्दिनेबनदिने उपनयनदिनइ तियावत्॥वतंउपनयनं॥तत्रअनध्याये॥अनेनवचनेनसर्वस्येवोपनयक्रियाकलापस्य निषेधेप्राप्ते नांदीश्राप्तोत्तरंवेदारंभरहितस्यसर्वस्योपनयनस्थकर्तव्यतोक्ताज्योतिर्निवं ||191 // | धे॥ नांदीश्रादेशनेचे स्यादनध्याय स्वकालिकः॥मौंजीबंधनदाकुर्यादेदारंभनकारये For Private and Personal Use Only
SR No.021011
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy