________________
She Mahavir Jain Aradhana Kendra
www.kcbatirm.org
Acharya Shri Kalashsagarsur Gyarmand वा उभ्याएति तं संव्वं निवारेमि, तते णं से थावच्यापुन कण्हेण वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं व्यासी जइ णं तु || देवाणुप्पिया! मम जीवियंतकरणं मच्चु एजमाणं निवारेसिजरं वा सरीररूवविणासिणिं सरीरं वा अइवयमाणिं निवारेसि ततो णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं कुनै प्रमाणे थावच्चापुत्तं एवं वदासी एएणं देवाणुप्पिया दुरतिक्कमणिजा को खलु सक्का सुबलिएणावि देने का दागवेग वाणिवारिन। जन्नत अपणो कम्मक्खएणं,इच्छामि णं देवाणुपिया ! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करिणत : कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडंबियपुरिसे सहावेति त्ता एवं वदासी गच्छह णं देवाणुप्पिया ! बारवतीएनयरा। सिंघाडगतियगच्य चच्चर जाव हथिबंधवरगया महया २ सद्देणं उग्धोसेमाणा २ उग्धोसणं करेह एवं खलु देवा० थावच्चापुत्त । संसारभविग्गे भीए जम्मणभरणाणं (प्र० जम्भजरामरणाणं) इच्छति अरहतो अरिहनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए तं जो खलु देवाणुप्पिया ! राया वा जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोकुंबिय० माडंबिय० इन्भसेडिसेणावइसत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयति तस्सणं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनातिनियगसंबंधिपरिजणस्स जोगखेमं वट्टमाणं पडिवहतित्तिकटु घोसणं धोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं परिससहस्सं निक्खमणाभिमुहं पहायं सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसुसिबियासुदुरुढं समाणं मित्तणातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउब्भूयं,त्ते || श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal