SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatiram.org Acharya Shri Kailashsagarsun Gyanmandir सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडतेणं, एवं खलु एएणं अभिलावणं छटे चोहसमं २ सत्तमे सोलसमं|| २ अट्ठमे अट्ठारसमं २ नवमे वीसतिम २ दसमे बावीसतिभं २ एक्कारसमे चउव्वीसतिमं बारसमे छब्बीसतिम २ तेरसमे अट्टावीसतिम २ चोदसमे तीसइमं २ पंचदसमे बत्तीसतिमं २ सोलसमे चउत्तीसतिम २ अणिक्वित्तेणं तवोकम्मेणं दिया ठाणुकुडुएणं सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मकाएणं फासेइ पालेइ सोभेइ तीरेइ किट्टे अहासुत्तं अहापंजाव किट्टेतासमणं भगवं महावीरं वंदति नमंसति त्ता बहूहिं चउत्थ छट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकभ्मेहिं अपाणं भावेमाणे विहरति । ३४। तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणंधनेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महाणुभावेणंतवोकम्मेणं सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अट्ठिचम्भावणद्धे किसे धमणिसंतए जाते यावि होत्या, जीवंजीवेणं गच्छति जीवंजीवेणं चिट्ठति भासं भासित्ता गिलायत्ति भासं भासमाणे गिलायति भासं भासिस्माभित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिना सुक्का समाणी ससदं गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससई गच्छइ ससदं चिटुइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छिन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति, तेणं कालेणं० समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुब्दि || ॥श्रीज्ञाताधर्मकथाङ्गम् ॥ | पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy