________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| आहेवच्चं जाव अभिरमेत्था, तते गं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलित्तेसु वर्णतेसु सुधूमाउलासु | दिसासु जाव मंडलवाएव्व तते णं परिब्भमंते भीते तत्थे जाव संजाय भए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वतो समंता दिसोदिसिं विप्पलाइत्था, तते णं तव मेहा ! तं वणदवं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुपज्जित्थाक हिण्णं मन्त्रे भए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे ?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अझवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावर णिज्जाणं कम्माणं खओवसमेणं ईहावूहभग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातिसरणे समुप्यज्जित्था, तते गं तुमं मेहा ! एयमहं सम्मं अभिसमेसि, एवं खलु मया अतीए दोच्चे भवग्गहेणं इहेव जंबुदीवे २ भारहे वासे वियड्ढगिरिपायमूले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए, तते गं तुमं मेहा ! तस्सेव दिवसस्स पुव्वावर ( प्र० पच्चावर० )हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था, तते गं तुमं मेहा ! सत्तुस्सेहे जाव सन्नि (पुव्वे ) जाइस्सरणे चउदंते मेरुष्पभे नाम हत्थी होत्था, तते णं तुज्झं मेहा अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था तं सेयं खलु मम इयाणिं- गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गि जाव (संताण पा० ) कारणट्ठा सएणं जूहेणं महालयं मंडलं घाइत्तएत्तिकट्टु एवं संपेहेसि त्ता सुहंसुहेणं विहरसि, तते गं तुमं मेहा ! अन्नया कदाई | पढमपाउसंसि महावुट्ठिकार्यंसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहूहि हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपुरिवुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कट्टं वा कंटए वा लया वा वल्ली वा खाणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित
४६
For Private And Personal