________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
भुच्छावसणढचेयगरुई परसुनियनव्व चंपकलया निव्वत्तमहिमव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया तते णं साधारिणी देवी ससंभभोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविभलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसनिगासपवडंतअंसुधाराहि सिंचभाणी |पओहरे कलुणविभणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी ।२६। तुमंसिणंजाया!! अहं एगे पुत्ते इढे कंते पिए मणुने मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे स्यणे रयणभूते जीवियउस्सासय (इए पा०) हिययाणंदजणणे उंबरपुष्पं व दुलभे सवणयाए किमंग पुण पासणयाए? णो खलु जाया ! अम्हे इच्छामो खणमवि विपओगं सहित्तते तं भुंजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जावताव वयं जीवाभो तओ पच्छ। अम्हेहिं कालगतेहिं परिणयवए वड्ढियकुलवंसतंतुकमि निरावयक्खेसमणस्स भगवओ महावीरस्सअंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइस्ससि)| तते णं से मेहे कुमारे अभ्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासी तहेवणं अम्म(प्र० मो) तायो ! जहेवणं तुम्हे ममं एवं वदह तुभं सिणं जाया ! अहं एगे पुत्ते तं चेव जाव निरावयक्खे समणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिभूते विजुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदसणोवमे सडणपडणविद्धंसणधमे पच्छ। पुरं च णं अवस्स दिपजहणिजे से केणं जाणति अभ्भयाओ ! के पुदि गमणाए ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal