________________
हट्ठतुट्ठे सयातो भवणाओ पडिनिक्खमति ना जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कट्टु एवं वदासी एवं खलु ताओ ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिता सविज्जुता पंचवन्त्रमेहनिना ओवसोभिना दिव्वा पाउससिरी विउव्विया. तं विणेउ णं मम चुल्लमाज्या धारिणी देवी अकालदहलं. तते गं से सेणिए राया अभयस्स कुमारस्य अंतिए | एतमट्ठ सोच्चा णिसम्म हट्टतुट्ठ कोडुंबियपुरि मे सहावेति ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! रायगिहं नयरं । सिंघाडगतियचउक्कचच्चर० आसित्तसित जाव सुगंधवरगंधियं गंधवद्विभूयं करेह यत्ता मम एतमाणत्तियं पञ्चपिह, तने णं ते कोडुंबियपुरिसा जाव पच्चष्पिणंति, तते णं से सेणिए राया दोच्चंपि कोडुंबियपुरिसे एवं वदासी खिम्पामेव भो देवाशुपिया!! | हयगयर हजोहपवर कलितं चाउरंगिणिं सेन्नं सन्नाहेह सेयणयं च गंधहत्थिं परिकप्पेह, तेवि तहेव जाव पच्चष्पिणंति, तते गं से सेशिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति त्ता धारिणीं देवीं एवं वदासी एवं खलु देवाणुम्पिए! सगजिया जाव पाउससिरी' पाउब्भूता तण्णं तुमं देवाणुप्पिए! एयं अकालदोहलं विणेहि, तते णं सा धारिणीदेवी सेणिएणं रन्ना एवं वृत्ता समाणी हट्टतुट्ठा जेणामेव मज्जणघरे तेणेव उवागच्छति त्ता मज्जणघरं अणुपविसति ता अंतो अंतेरंसि पहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता, किं ते? वरपायपत्तणेउर जाव आगासफालियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थिं दूरूढा समाणी अभयमहियफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहिं वीजमाणी २ संपत्थिता, तते णं से सेणिए राया पहाए कयबलिकम्मे जाव सस्सिरीए हत्थिखंधवरगए पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मक श्राङ्गम् ।
२१
For Private And Personal