________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
समाणे माणुस्सएहिं कामभोगेहिं णो सज्जति नो रज्जति जाव नो विपडियायमावजति से णं इहभवे चेव बहूणं सभणाणं बहूणं| समणीणं बहूणं सावयाणं बहूणं साविगाणं अच्चणिजे वंदणिजे पूयणिजे सकारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जेत्तिकठ्ठ परलोएऽविय णं णो आगच्छति बहूणि दंडणाणि य मुंडणाणि य तजणाणिय ताडणाणि य जाव चाउरंत संसारकंतारं जाववीतीवइस्सति जहाव से पोंडरीए अणगारे, एवं खलु जंबू! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव || सिद्धिगइणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायझयणस्स अयमढे पन्नत्ते ॥ इति पोंडरीयज्झयणं १९॥
एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव सिद्धिगइणामधे ठाणं संपत्तेणं छठुस्स अंगस्स पढमस्स सुयक्खंधस्स) अयमढे पण्णत्तेत्तिबेमि।१५२॥ तस्सणंसुयक्खंधस्स एगूणवीसं अञ्झ्यणाणि एकसरगाणि एगूणवीसाए दिवसेसु समप्यति । १५६॥ पढमो सुयक्खंधो समतो ॥
तेणं कालेणं० रायगिहे नामं नयरे होत्था वण्णओ, तस्सणं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्था वण्णओ, तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा णामं थे। भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुची चणाणोवगया पंचहिं अणगारसएहिं सद्धि संपरिवुडा पुव्वाणुपुव्विं चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावमाणा विहरंति, परिसा निग्गया, ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
|२५३
पू. सागरजी म. संशोधित
For Private And Personal