________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
॥णं चिलाए दासचेडे उवमति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य० अप्पेगतियाणं खुल्लए अवहरति जाव तालेति, तते|| णं ते बहवे दारगा य० रोयमाणा य जाव अम्मापिऊणं णिवेदेति, तते णं ते आसुरुत्ता० जेणेवधण्णे सत्थवाहे तेणेव उवा० त्ता बहूहिं खिज्ज जाव एमयटुं णिवेदेति, तते णं से धण्णे सत्थवाहे बहूणं दारगाणं० अम्मापिऊणं अंतिए एयभट्ट सोच्चा आसुरूत्ते चिलायं दासचेई उच्चावयाहिं आउसणाहिं आउसति उद्धंसति णिब्भच्छेति निच्छोडेति तजेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो णिच्छुभति । १४२॥ तते णं से चिलाए दासचेडे सातो गिहातो निच्छूढे समाणे रायगिहे नयरे सिंघाडगजावपहेसु देवकुलेसु य सभासु य पावसु य जूयखलएसु य वेसासु य पाणधरएसु य सुहंसुहेणं परिवति, तते णं से चिलाए दासचेडे अणोहट्टिए अणिवारिए सच्छंदमई सइरप्पयारी मजपसंगी चोजपसंगी मंसपसंगी जूयप्पसंगी वेसापसंगी पदारपसंगी जाए यावि होत्या, तते णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरस्थिमे दिसिभाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकडगकोडंबसंनिविट्ठा वंसीकलंक( कड पा०) पागारपरिक्खित्ता छिण्णसेलविसमध्यवायफरिहोवगूढा एगदुवारा अणेगखंडी विदितजणणिग्गमपवेसा अभितरपाणिया सुदुल्लभजलपेरंता (जत्थ चउरंगबलनिउत्तावि कूवियबला हयमहियपत्रवीरधाइयनिवडियचिन्धधयवडया कीरति पा० ) सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था, तत्थ णं सीहगुहाए चोरपल्लीए विजए णाभं चोरसेणावती परिवसति अहम्मिए जाव अधमे केऊ समुट्ठिए बहुणगरणिग्गयजसे सूरे दढप्पहारी सीहसारे सहवेही, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं| ॥श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal