________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं विती ५० तत्थ णं दुवतिस्स देवस्स दस सागरोवमाई ठिती पन्नत्ता, से णं भंते! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति, एवं खलु जंबु ! समणेणं० सोलसमस्स० अयभट्टे पण्णत्तेत्तिबेभि । १३७) इति अवरकंकज्झयणं १६ ॥
h
जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तरसमस्स णं णायज्झयणस्स के अट्ठे पन्नते?, एवं खलु जंबू ! तेणं कालेणं० हत्थिसीसे नयरे होत्था वण्णओ, तत्थ णं कणगक्रे णामं राया होत्था वण्णाओ, तत्थ णं हत्थिसीसे णयरे बहवे संजुत्ताणावावाणियगा परिवसंति अड्डा जाव बहुजणस्स अपरिभूया जावि होत्था, तते णं तेसिं संजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवण्णसमुद्द अणेगाईं जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उष्पतियस्यातिं जहा मागंदियदार गाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज्जमाणी २ संचालिज्जभाणी २ संखोहिज्जमाणी २ तत्थेव परिभमति, तते गं से णिजामए गट्टमतीते गट्टसुतीते णटुसण्णे मूढदिसाभाए जाए यावि होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकट्टु ओहयमणसंकप्पे जाव | झियायत्ति ? तते णं ते बहवे कुच्छिधारा कन्नधारा य गब्भिलगा य संजुत्ताणावावाणियगा य जेणेव से णिज्जामए तेणेव उवा० ता एवं व० किन्नं तुमे देवा० ! ओहयमणसंकप्पा जाव झियायह?, तते गं से णिज्जामए ते बहवे कुच्छिधारा य० एवं व० - एवं खलु देवा० !
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२३२
पू. सागरजी म. संशोधित
For Private And Personal