________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
||एयभटुं णिवेदेति, तते णं पंडू पंच पंडवे सहावेति त्ता एवं व०- गच्छह णं तुब्भे पुत्ता! दाहिणिलं वेयालिं तत्थ णं तुब्भे पंडुमहुरं|| णिवेसेह, तते णं पंच पंडवा पंडुस्स रण्णो जाव तहत्ति पडिसुणेति सबलवाहणा हयगय० हथिणाउराओ पडिणिक्खमंति त्ता जेणेव दक्विणिला वेयाली तेणेव उवा० ता पंडुमहरं नगरि निवेसेति त्ता तत्थं णं ते विपुलभोगसमितिसमण्णगया यावि होत्था १३३। तते णं सा दोवई देवी अन्नया कयाई आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरुवं दारगं पयाया सूमालं णिव्वत्तबारसाहस्स इमं एयारुवं० जम्हा णं अम्हं एस दारए पंचाहं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अहं इमस्स दारगस्स) णामधेनं पंडुसेणे, तते णं तस्स दारगस्स अम्मापियरोणामधेज कौन्ति पंडुसेणेत्ति, बावतरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थे। सभोसढा परिसा निग्गया पंडवा निगया धम्मं सोच्चा एवं व० जणवरं देवा०! दोवतिं देविं आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो ततो पच्छ। देवा० अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवा०!, तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा० ता दोवतिं देविं सद्दाति त्ता एवं व० -एq खलुं देवा०! अम्हेहिं थेराणं अंतिए धमे णिसंते जाव पव्वयामो तुम देवाणुप्पिए! किं करेसि?, तते णं सा दोवती देवी ते पंच पंडवे एवं व०-जति णं तुब्भे देवा०! संसारभविग्गा पव्वयह ममं के अण्णे आलंबे वा जाव भविस्सति?, अहंपि य णं संसारभविग्ग देवाणुप्पिएहि सद्धिं पव्वतिस्सामि, तते णं तं पंच पंडवा० पंडुसेणस्स अभिसेओ जाव राया जाए रज पसाहेमाणे विहरति, तते णं ते पंच पंडवा दोवती य देवी अन्नया कयाई पंडुसेणं रायाणं आपुच्छंति, | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal