________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
हथिणाउराओ दोवती इह हव्वमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसित्तिक जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए, तते णं सा दोवई देवी ततो मुहत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चभिजाणाणी एवं व०-नो खलु अहं एसे सए भवणे णो खलु एसा अम्हं सगा असोगवणिया, त् ण णजति णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रण्णो असोगवणियं साहरियत्तिकट्ट ओहयमणसंकप्या जाव झियायति, तते णं से पउमणाभे राया बहाए जाव सव्वालंकारविभूसिए अंतेउरपरियालसंपरिखुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा०त्ता दोवती देवी ओहय० जाव झियायमाणी पासति त्ता एवं व० -किण्णं तुम देवा०! ओहय जाव झियाहिसि?, एवं खुल तुमं देवा०! मम् पुव्वसंगतिएणं देवेणं जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हत्थ्णिापुराओ नयराओ जुहिडिलस्स रण्णो भवणाओ साहरिया तं मा णं तुम देवा! ओहय० जाव झियाहि, तुम भए सद्धिं विपुलाई भोगभोगाई भुंजमाणी विहराहि, तते णंसा दोवती देवी पउमाभं एवं ३० -एवं खलु देवा०! जंबुद्दीवे दीवे भारहे वासे बारवतीए णयरीए कण्हे णामं वासुदेवे मम पियभाउए परिवसति, तंजतिणं से छह मासाणं ममं कूवं नो हव्वमागच्छइ तते णं अहं देवा०! जंतुभं वदसि तस्स आणाओवायवयणणिद्देसे चिहिस्सामि, तते णं से पउमे दोवतीए एयमद्वं पडिसुणेत्ता दोवतिं देविं कण्णतेउरे ठवेति, तते णं सा दोवती देवी छटुंछटेणं अनिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति १२९। तते णं से जुहुद्विले राया तओ मुहत्तरस्स पडिबुद्धे समाणे दोवतिं देविं पासे ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal