________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| विउलेणं असण० पलोभेहि ता गिहं अणुष्पवेसेह त्ता खंडगमल्लगं खंडघडगं तं एगंते एडेह त्ता अलंकारियकम्मं कारेह ता पहायं | कयबलि० जाव सव्वालंकारविभूसियं करेह त्ता मणुण्णं असणं० भोयावेह त्ता मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुर्णेति त्ता जेणेव से दमगपुरिसे तेणेव उवा० त्ता तं दमगं असण० उवप्पलोभेंति ता सयं गिहं अणुपवेसिंति ता तं खंडगमल्लगं खंडगघडंग च तस्स दमगपुरिसस्स एगंते एडंति, तते णं से दमगे तं खंडमल्लंगसि खंडघडगंसि य एगंते एडिज्जमाणंसि महया २ सद्देणं आरसति, नए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसियस सोच्चा निसम्म कोडुंबियपुरिसे एवं व०- किण्णं देवाणु० ! | एस दमगपुरिसे महया २ सद्देणं आरसति?, तते णं ते कोडुंबियपुरिसा एवं व० -एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य एगंते | एडिज्जमाणंसि महया २ सद्देणं आरसद्दं, तते गं से सागरदत्ते सत्थ ते कोडुंबियपुरि से एवं व० मा णं तुब्भे देवा! एयस्स दमगस्स तं खंड जाव एडेह पासे ठवेह जहा णं पत्तियं भवति, तेवि तहेव ठावेंति, तए णं ते कोडुंबियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति त्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगति अब्भंगिए समाणे सुरभिगंधुव्वट्टणेणं गायं उव्वहिंति त्ता उसिणोदगगंधोदएणं सीतोदगेणं ण्हाणेति पम्हलसुकुमाल गंधकासाईए गायाई लूहंति ता हंसलक्खणं पट्टा प्र० पडग) साडगं परिहंति त्ता सव्वालंकारविभूसियं करेंति ता विउलं असणं० भोयावेंति त्ता सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं दारियं ण्हायं जाव सव्वालंकारभूसियं करिता तं दमगपुरिसं एवं व्०- एस णं देवा० मम धूया इट्ठा० एयं णं अहं तव भारियत्ताए दलामि भद्दियाए भद्दतो भविज्जासि, तते गं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१९९
For Private And Personal