________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsur Gyanmandir
णं अजाओ! तुम्हं अंतिए केवलिपन्नतं धम्म निशामित्तए, ततेणं ताओ अजाओ पोट्टिलाए विचितं धम्म परिकहेति, तते णं सा पोट्टिला धम्म सोच्चा निसम्म हट० एवं व०- सद्दहामि णं अज्जाओ! निगंथं पावयणं जाव से जहेयं तुब्भे वयह, इच्छामि णं अहं तुब्भं अंतिए पंचाणुव्व्याई जाव धम्म पडिवजित्तए, अहासुहं, तए णं सा पोट्टिला तासिं अजाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवज्जइ ताओ अजाओ वंदति नमंसति त्ता पडिविसजेति, तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेभाणी विहर३।१०५।तते णं तीसे पोट्टिलाए अन्नया क्याई पुचरत्तावत्तकालस० कुडुंबजागरियं० अयमेयारुवे अब्भत्थेि० एवं खलु अहं तेतलि० पुब्बिं इट्टा० आसि इयाणि अणिद्वा० जाव परिभोगं वा तं सेयं खलु मम सुव्व्याणं अजाणं अंतिए पव्वतित्तए, एवं संपेहेति त्ता कल्लं पाउ० जेणेव तेतलिपुत्ते तेणेव उवा०त्ता करयलपरि० एवं व०-एवं खलु देवाणुप्पिया! मए सुव्वयाणं अजाणं अंतिए धमे णिसंतेजाव अब्भणुत्राया पव्वइत्तए, तते णं तेयलिपुत्ते पोटिलं एवं व० -एवं खलु तु देवाणुप्पिए! मुंडा पव्वइया सभाणी कालमासे कालं किच्चा अनतरेसु देवलोएसु देवत्ताए उववजिहिसि तं जति णं तुम देवा०! ममं ताओ देवलोयाओ आग केवलिपन्नते धमे बोहिहि तोऽहं विसज्जेमि, अह णं तुम मम ण संबोहेसि तो ते ण विसजेमि, तते गं सा पोट्टिला तेयलिपुत्तस्स एयभटुं पडिसुणेति, तते णं तेयलिपुत्ते विपुलं असणं० उवक्खडावेति त्ता मित्तणातिजाव आमंतेइ त्ता जाव सम्भाणेइ त्ता पोट्टिलं ण्हायं जाव पुरिससहस्सवाहणीयं सीअंदुरूहित्ता भित्तणातिजावपरिवुडे सविड्डिए जावरवेणं तेतलीपुरस्स मझमझेणं जेणेव सुव्व्याणं उत्स्सए तेणेव उवा०त्ता सीयाओ पच्चोरुहति || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१७७
पू. सागरजी म. संशोधित
For Private And Personal