________________
Shri Mahavir Jain Arachana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsuri Gyanmandir
पउमावतीए य आहारे भविस्सति त्तिकुट्ट पोट्टिलाए पासे णिक्खिवति पोट्टिलाए य पासाओ तं विणिहायमावत्रियं दारियं गेण्हति त्ता उत्तरिजेणं पिहेति त्ता अंतेउरस्स अवदारेणं अणुपविसति त्ता जेणेव पउमावती देवी तेणेव उवा० त्ता पउमावतीए देवीए पासे ठावेति त्ता जाव पडिनिम्गते, तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावई देविं विणिहायमावन्नियं च दारियं पयायं पासंति त्ता जेणेव कणगरहे राया तेणेव उवा०त्ता कयल० एवं व०-एवं खलु सामी! पउमावती देवी मइल्लियंदारियं प्याया, त्ते णं कणगरहे राया तीसे मइलियाए दारियाए नीहरणं करेति बहूणि लोइयाई मयकिच्चाई० कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-खिय्यामेव चारगसो० जाव ठितिपडियं जम्हा णं अहं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते ११०३। तते णं सा पोट्टिला अन्न्या कयाई तेतलिपुत्तस्स अणिट्ठा० जाया यावि होत्था णेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोट्टिलाए अन्नया क्याई पुव्वरत० इमेयारु० जाव समुपज्जित्था एवं खलु अहं तेतलिस्स पुब्बिं इट्टा० आसि इयाणिं अणिहा० जाया नेच्छइ य तेथलिपुत्ते मम नामंजाव परिभोगंवा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणिं पासति त्ता एवं व०-माणं तुम दे०! ओहय्मणसं० तुम णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि त्ता बहुणं समणमाहणजावणीमगाणं देयमाणी यदवावेमाणीयविहराहि, तते णंसा पोट्टिल्ला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ठ० तेयलिपुत्तस्स || ॥श्रीमाताधर्मकथाङ्गम् ॥
|१७५
| पू. सागरजी म. संशोधित
For Private And Personal