________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विसज्जितसेयजलमल परिस्समनिद्दखुष्पिवासा सुहंसुहेणं विहरंति, रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलरमणविविहमजणकयलिलयाघर यकुसुमसत्थरय अणेगसउणगणरुयरिभितसंकुलेसु सुहं सुहेणं अभिरममाणो २ विहरति ! तते णं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वदासी धण्णे णं देवा० ! णंदे मणियारसेट्टी कयत्थे जाव जम्मजीवियफले जस्स णं इमेयारूवा गंदा पोक्खरिणी चाउकोणा जाव पडिरुवा, जस्स णं पुरत्थिमिल्ले तं चैव सव्वं चउसुवि वणसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति०- धन्ने णं देवाणुप्पिया ! गंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति, तते णं से णंदे मणियारे बहुजणस्स अंतिए एतमहं सोच्चा० हट्ट० धाराहयकलंबुगंपिव समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति ।१०० । तते णं तस्स नंदस्स मणियार सेट्ठिस्स अन्नया क्याई सरीरगंसि सोलस रोयायंका पाउम्भूया तं०- " सासे कासे जरे दाहे, कुच्छिसूले भंगदरे । अरिसा अजीरए दिट्ठि मुद्धसूले १० अगार ॥ ३२ ॥ अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोढे १६ । तते गं से गंदे मणियार सेट्ठी सोलसहिं रोयायंकेहिं अभिभूते समाणे कोडुंबियपुरिसे सद्दावेति ना एवं व० -गच्छह णं तुब्भे देवा० ! रायगिहे सिंघाडगजावपहेसु महया सद्देणं उग्घोसेमाणा २ एवं वं० एवं खलु देवाणु० ! णंदस्स मणियार सेट्ठिस्स सरीरगंसि सोलस रोयायंका पाउब्भूता तं०- ' सासे
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१६७
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal