________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
पालयामि?, तते णं ते मागंदियदारया उठाए उठेंति करयल० एवं व०-अम्हे तारयाहि अम्हे पालयाहि, तए णं से सेलए जक्खे || मागंदिय० एवं क्या० एवं खलु देवाणुप्पिया ! तुब्भं भए सद्धिं लवणसमुद्देणं मझमझेणं वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं खरएहि यमउएहि यखुद्दा अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसम्गं करेहिति, जति णं तुब्भे देवा० ! रयणदीवदेवयाए एतभट्ठ आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिहातो विधुणामि, अह णं तुब्भे रयणदीवदेवयाए एतमटुं णो आढाह णो परियाणह णो अवे( प्र० क्य)क्खह तो भे रयणदीवदेवयाहत्थातो साहत्थिं णित्यारेमि, तए णं ते मागंदियदारया सेलगंजक्खं एवं वदासी जण्णं देवाणु० ! वइस्संति तस्स णं उववायवयणणिद्देसे चिहिस्सामो, तते णं से सेलए जक्खे उत्तरपुरच्छिमंदिसीभागं अवकमति त्ता उब्वियसमुग्धाएणं समोहणति त्ता संखेजातिं जोयणाई दंडं निस्सिरइ दोच्चंपि वेउब्वियसमु० त्ता एगं महं आसरूवं विउव्वइ त्ता ते मागंदियदारए एवं वदासी हंभो मागंदिया ! आरुह गं देवाणुप्पिया ! मम पिटुंसि, तते ण ते मागंदिय० ४० सेलगस्स जक्खस्स पणामं रेंति त्ता सेलगस्स पिट्टि दुरूढा, तते णं से सेलए ते मागंदिय० दुरूढे जाणित्ता सत्तट्ठतालप्यमाणमेत्तातिं उड्ढं वेहासं उप्पयति, उप्पइत्ता यताए उक्विट्टाए तुरियाए देवयाए लवणसमुदं मझूमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए । ९०। तते णं सा रयणदीवदेव्या लवणलसमुई तिसत्तखुत्तो अणुपरियति जंतत्थ तणं वा जाव एडेति, जेणेव पासायवडेंसए तेणेव उवागच्छति त्ता ते मागंदिया | ॥श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal