________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तत्थविसतिं वा जाव अलभ० अण्णमण्णं एवं वदासी एवं खलु देवा०! अम्हे रयणदीवदेवया एवं व्यासी एवं खलु अहं देवाणुप्पिया| ! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवणा जाव मा णं तुब्धं सरीरंगस्स वावत्ती भविस्सति तं भवियव्वं एत्थ कारणेणं, तं सेयं खलु अहं दक्खिणिलं वणसंडं गमित्तएत्तिकटु अण्णमण्णस्स एतमटुं पडिसुणेति त्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ/ गमणाए, तते णं गंधे निद्धाति से जहानामए अहिमडेति वा जाव अणिततराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाा सएहिं २ उत्तरिजेहिं आसातिं पिहेति त्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एगं आधातणं पासंति त्ता अट्ठियरासिसतसंकुलं भीमदरिसणिजं एगंच तत्थ सुलाइतयं पुरिसं कलुणातिं विस्सरातिं कट्ठातिं कुमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छन्ति त्ता तं सूलाइयं एवं वदासी एसणं दे०! कस्साघयणे तुमचणं के कओ वा इहं हव्वभागए केण वा इमेया रूवं आवतिं पाविए ?, तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी एस णं देवाणु० रयणदीवदेवयाए आध्यणे अहण्ण देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुदं ओयाए, तते णं अहं पोयवहणविवत्तीए निब्बुद्धभंडसारे एगं फलगखंडं आसाएमि, तते णं अहं उबुझमाणे २ रयणदीवंतेणं संवूढे, तते णं सा रयणदीवदेवया ममं ओहिणा पासइ त्ता ममं गेण्हइ त्ता भए सद्धिं विपुलाति भोगभोगातिं भुंजमाणा विहरति, तते णं सा रयणदीवदेवया अण्णदा कयाई अहालसगंसि अवराहसि परिकुविया सभाणी मभं | શ્રીમાતાધર્મથાક્રમ |
१४८
| पू. सागरजी म. संशोधित
For Private And Personal