________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
|| तंजाव अहं देवा० ! लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडिसए सुहंसुहेणं अभिरममाणा २ चिट्ठह, जति णं तुब्भे एथंसि||
अंतरंसि उग्गिा वा उस्सुया (उप्पिच्छ। उप्पुया पा०) वा भवेज्जाह तो णं तुब्भे पुरच्छिभिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊसया साहीणा तं०-पाउसे य वासारत्ते य, तत्थ उ कंदलसिलिंधदंतो णिउरवरपुष्फपीवरकरो।कुडयजुणणीवसुरभिदाणो पाउसउऊगयवरो साहीणो॥१६॥ तत्थ्य सुरगोवमणिविचित्ता ददुरकुलरसियउज्झररवो बरहिणविंदपरिणद्धसिहरो वासारत्तो उऊपव्वतो साहीणो ॥१७॥ तत्थ्णं तुब्भे देवाणुपिया ! बहुसुवावीसुय जाव सरसरपंतियासु बहूसुआलीधरएसुयमालीघरएसुय जाव कुसुमधरएसुय सुहंसुहेणं अभिरममाणा विहरेजाह, जति णं तुब्भे एत्थविउविग्गा वा उस्सुया वा उप्पया वा भवेज्जाह तो णं तुब्भे उत्तरिल्लं वणसंडं गच्छेज्जाह, तत्थ् णं दो ऊऊ सया साहीणो तं०-सरदो य हेमंतो य, तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो । सारसचक्कवायरवितधोसो सरयऊऊगोवती साहीणो ॥१८॥ तत्थ य सियकुंदधवल( विमल पा० )जोण्हो कुसुमितलोद्धोवणसंड| मंडलतलो । तुसारदगधारपीवरको हेमंतऊऊससी सया साहीणो॥१९॥ तत्थ णं तुब्भे देवाणुप्पिया ! वावीसु य जाव विहरेज्जाह, जति णं तुब्भे तत्थवि उब्विग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुब्भे अवरिल्लं वणसंडं गच्छेज्जाह, तत्थ्णं दो ऊऊ साहीणा, तंवसंते य गिम्हे य, तत्थ 3 सहकारचारुहारो किंसुयकण्णियारासोगमउडो । असिततिलगबउलायवत्तो वसंतउऊणस्वती साहीणो ॥२०॥ तत्थ य पाडलसिरीससलिलो मल्लियावासंतियधवलवेलो ! सीयलसुरभिअनिलभगरचरिओ गिम्हऊऊसागरो साहीणो ॥२१॥ # શ્રીનાતાથર્મથકમ્ |
| पू. सागरजी म. संशोधित
For Private And Personal