________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संपूण्णा बहूहिं पुरिससएहिं रोयमाणेहिं कंद० सोय० तिप्प० विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमा सायइत्ता संभग्गकूवतोरणा | मोडियझयदंडा वलयसयखंडिया करकरस्स तत्थेव विद्दवं उवगया, तते णं तीए णावाए भिनमाणीए बहवे पुरिसा विपुलपडियं | भंडमायाए अंतो जलंमि णिमज्जावियावि होत्या ।८६। तते णं ते मागंदियदारगा छेया दक्खा पत्तट्ठा कुसला मेहावी णिउणसिम्पोवगया बहूसु पोतवहणसंपराए कयकरणलद्धविजया अमूढा अमूढहत्था एवं महं फलगखंड आसादेति, जंसिं च णं पदेसंसि से पोयवहणे विवन्त्रे तंसि च णं पदेसंसि एगे महं रयणद्दीवे णामं दीवे होत्या अणेगाई जोअणातिं आयामविक्खंभेणं अणेगाई परिक्खेवेणं णाणादुमसंड मंडिउद्देसे सस्सिरीए पासातीए ४, तस्स णं बहुमज्झदेसभाए तत्थ णं महं एगे पासायवडेंसए होत्था अब्भुग्गयमूसियए जाव सस्सिरीयरूवे पासातिए ४, तत्थ णं पासायवडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावा चंडा खुद्दा साहसिया, तस्स णं पासायवडिंसयस्स चउद्दिसिं चत्तारि वणसंडा किण्हा किण्हो भासा०, तते णं ते मागंदियदारगा तेणं फल्यखंडेणं उब्बुडमाणा (प्र० उवज्झमाणा) २ रयणदीवंतेणं संवूढा (प्र० संछूढा ) यावि होत्या, तते णं ते मागंदियदारगा थाहं लभंति ता मुहुत्तंतरं आससंति ता फलगखंडं विसज्जेंति ता रयणद्दीवं उत्तरंति त्ता फलाणं मग्गणगवेसणं करेंति ता फलातिं गिण्हंति ता आहारेंति ता णालिएराणं | भग्गणगवेसणं करेंति त्ता नालिएराइं फोडेंति त्ता नालिएरतेल्लेणं अण्णमण्णस्स गत्ताई अब्भंगेति ता पोक्खरिणीतो ओगाहिंति ता जलमज्जणं करेंति ता जाव पच्चुत्तरंति ना पुढवीसिलापट्टयंसि निसीयंति ता आसत्या वीसत्था सुहासणवरगया चंपानयरिं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१४४
For Private And Personal