________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं० चंपा नाम नयरी० पुण्णभहे. तत्थ णं माकंदी नामं सत्थवाहे परिवसति, अड्डे०, तस्स णं भद्दा नामं भारिया, तीसे गं भहाए अत्तया दुवे सत्थवाहदारया होत्या, तं०-जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं अण्णया कयाई एगयओ इमेयारुवे मिहो कहासमुल्लावे समुष्पजित्था एवं खलु अम्हे लवणसमुहं पोयवहणेणं एक्कारसवारा ओगाढा सव्वत्थवियणंलढाक्यकज्जा अणहसमग्गा पुणरविनिययधरं हव्वभागया तसेयं खलु अहं देवाणुप्पिया! दुवालसमंपि लवणसमुदं पोतवहणेणं ओगाहित्तएत्तिकटु अण्णमण्णस्सेतमटुं पडिसुणेति त्ता जेणेव अम्मापियरो तेणेव उवा० एवं वदासी एवं खलु अम्हे अभ्मयाओ ! एक्कारस वारा तं चेव जाव निययं घरं हव्वभागया, तं इच्छामो णं अम्मयाओ! तुम्हेहि अब्भणुण्णाया समाणा दुवालसमं लवणसमुदं पोयवहणेणं ओगाहित्तए, तते णं ते मागंदियदारया अम्मापियरो एवं वदासी इमे भे (प्र० भो)जाया! अजग जाव परिभाएत्तए तं अणुहोह ताव जाया! विउले माणुस्सए इड्डीसकारससुदए किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं?, एवं खलु पुत्ता ! दुवालसभी जत्ता सोवसम्गा यावि भवति,माणं तुब्भे दुवे पुत्ता ! दुवालसमंपिलवण जाव ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोच्चपि तंच्चपि एवं वदासी एवं खलु अम्हे अभ्भयाओ! एक्कारस वारा लवणं० ओगाहित्तए, तते णं ते मागंदीयदारए अम्मापियरो जाहे नो संचाएएतिए बहूहिं आघवणाहिं पण्णवण्णाहि य आघवित्तए वा पत्रवित्तए वा ताहे अकामा चेव एयमटुं अणुजाणित्था (प्र० अणुमण्णित्था), तते णं ते मागंदियदारगा! | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal