________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| विच्छु यगोधुंदर नउलसरड विरइयविचित्तवे यच्छ मालियागं भोगकूर कण्ह सप्पधमधमेंतलं बंतक त्रपूरं मज्जार सियाललइयखंथं । दित्तघुघुयंतधूयकयकुंतलसिरं घंटारवेण भीमं भयंकरं कायरजणहिययफोडणं दिनमट्टट्टहासं विणिम्यंत वसारुहिरपुयमंसमलमलिणपोच्चडतणं उत्तासणयं विसालवच्छं पेच्छंता भित्रणहमुहनयणकत्रवरवग्धचित्त कत्तीणियंसणं सरसरु हिरगयचम्भविततऊसवित्रबाहु जुयलं ताहि य खरफरुसअसिणिद्ध अणिट्ठदित्त असुभ अप्पिय अक्कंतवग्गूहि य तज्जयंतं पासंति तं तालपिसायरूवं एजमाणं त्ता भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण यं रुद्दसिववेसमणणागाणं भूयाण य जक्खाण य अजकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवातियमाणा २ चिट्ठति, तए णं से अरहनए समणोवासए तं दिव्वं पिसायरुवं एजमाणं पासति ता अभीते अतत्थे अचलिए असंभंते अणाउले अणुविग्गे अभिन्नमुहरागणयणवन्त्रे अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमिं पमजति ता ठाणं ठाइ ता करयल० एवं व्यासी नमोऽत्यु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कष्यति पारितए अह णं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पच्चक्खाएयव्वेत्तिकट्टु सागारं भत्तं पच्चक्खाति, तते णं से पिसायरूवे जेणेव अरहनए समणोवासाए तेणेव उवागच्छति ता अरहन्त्रगं एवं बदासी हं भो अरहन्त्रगा | अपत्थियपत्थिया जाव परिवज्जिया णो खलु कप्पति तव सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा पडिच्चइत्तए वा ?, तं जति णं तुमं सीलव्वयं जाव ण परिच्चयसि तो ते अहं एवं पोतवहणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित
११७
For Private And Personal