________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shn Kailashsagarsur Gyanmandir
भाणियव्वोक्ते णं ते पंथगवजा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सदावेति त्ता एवं क्यासी सेलए रायरिसी|| पंथएणंबहिया जाव विहरति, सेयं खुले देवा०! अहं सेलयं उवसंपजिताणं विहरित्तए, एवं संपेहेंति त्तासेलयं रायं उक्संज्जित्ताणं विहरंति ॥६६॥तते णं ते सेलयपाभोक्खा पंच अणगारसया बहूणि वासाणि सामन्नपरियागं पाउणित्ता जेणेव पोंडरीये पव्वए तेणेव उवागच्छंति त्ता जहेव थावच्चापुत्ते तहेव सिद्धा, एवामेव समणाउसो! जो निग्गंथो वा जाव विहरिस्सति एवं खलु जंबू! समणेणं ३ पंचमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥६७॥ इति सेलयअझयणं५॥
जति णं भंते! समणेणं जाव संपत्तेणं पंचमस्स णायझ्यणस्स अयमढे पन्नत्ते छट्ठस्स णं भंते! नायझयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं० रायगिहे समोसरणं परिसा निग्गया, तेणं कालेणं० समणस्स जेढे अंतेवासी इंदभूती० अदूरसामंते जाव सुक्कझाणोवगए विहरति, तते णं से इंदभूती० जायसड्डे० समणस्स ३ एवं वदासी कहण्णं भंते! जीवा गुरुयत्तं वा लहुयत्तं वा हव्वमागच्छंति?. गोयमा! से जहानामए केइ पुरिसे एगं महं सुझं तुंबं णिच्छिड् निरुवहयं दब्भेहिं कुसेहिं वेढेइ त्ता मट्टियालेवेणं लिंपति उण्हे दलयति त्ता सुकं समाणं दोच्चंपि दब्भेहि य कुसेहि य वेढेति त्ता मट्टियालेवेणं लिंपति त्ता उण्हे सुई समाणं तच्चंपि दब्भेहि य कुसेहि य वेढित त्ता मट्टियालेवेणं लिपति, एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सुक्कवेमाणे जाव अहिं मट्टियालेवेहिं आलिंपति, अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेजा, से णूणं गोयमा! से तुंबे तेसिं ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal