________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
|चुलसीयएणं अत्रेण य जह० एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीतिएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतीए य नोचुलसीतीए यसमजिया से तेणटेणं जावसमजिया, एएसिंणं भंते! नेरतियाणं चुलसीतिसमज्जियाणं नोचुलसी० सव्वेसिं अव्याबहगं जहा छक्कसमजियाणं जाव वेमाणियाणं नवरं अभिलावो चुलसीतिओ, एएसिं गं भंते! सिद्धाणं चुलसीतिसमजियाणं नोचुलसीतिसमजियाणं चुलसीतीए य नोचुलसीतीए य समज्जियाणं कयरे जाव विसेसाल?, गोयमा! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समजिया चुलसिती समजिया अणंतगुणा नोचुलसीतिसमजिया अणंतगुणा । सेवं भंते ! २नि जाव विहरइ । ६८८ १३० १० इति विंशतितमं शतकं
'सालि १ कलाय २ ऽयसि ३ वंसे ४ इक्खू ५ दब्भे ६ य अब्भ ७ तुलसी ८ य । अट्ठए दस वग्गा असीति ८० पुण होति उद्देसा | ॥८७ ॥रायगिहे जाव एवं व्यासी अह भंते ! सालीवीहीगांधूमजवजवाणं एएसिंणं भंते! जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उक्० किं नेरइएहिंतो उव० तिरि० मणु० देव० जहा वकंतीए तहेव उववाओ नवरं देववज, ते णं भंते! जीवा एगसमएणं केवतिया उक्वजति?, गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेज्जा वा उववजति, अवहारो जहा उप्पलुद्देसे, तेसिंणं भंते! जीवाणं केमहालिया सरीरोगाहणा पं०?, गोयमा! जहन्नेणं अंगुलस्स असंखेजइभागो उक्कोसेणं धणुहपुहत्तं, तेणं भंते जीवा! नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?, जहा उप्पलहेसे, एवं वेदेवि उदएऽवि उदीरणाएऽवि, ते णं भंते! || ॥श्रीभगवती सूत्रं ॥ |
पू. सागरजी म. संशोधित
For Private And Personal