________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| कालेणं० वाणियगामे नामं नगरे होत्था वन्नओ, दूतिपलासए चेतिए वन्नओ, तत्थ णं वाणियगामे नगरे सोमिले नामं माहणे परिवसति | अड्ढे जाव अपरिभूए रिउव्वेद जाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सयस्स य कुटुंबस्स आहेवच्चं जाव विहरति, तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासति, तए णं तस्स सोमिलस्स माहणस्स इमी से कहाए लद्धट्टस्स समाणस्स अयमेयारूवे जाव समुप्यज्जित्था एवं खलु समणे णायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए | चेइए अहापडिरूवं जाव विहरड़ तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउम्भवामि इमाई च णं एयारूवाई अट्ठाई जाव वागरणाई पुच्छिास्सामि, तं जइ में से इमाई एयारुवाई अट्ठाई जाव वागरणाई वागरेहिति ततो णं वंदिहामि नमसिहामि जाव पज्जुवासिहामि, अह मे से इमाई अट्ठाई जाव वागरणाई नो वागरेहिति तो णं एएहिं चेव अट्ठेहि य जाव वागरणेहि य निष्पट्टसिणवागरणं करेस्सामीतिकट्टु | एवं संपेहेइ त्ता ण्हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति ता पायविहार चारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वायगामं नगरं मज्झमज्झेणं निग्गच्छइ ना जेणेव दूतिपलासए चेइए जेणेव समणे भग० म० तेणेव उवा० त्ता समणस्स० अदूरसामंते ठिच्चा समणं भगवं म० एवं व्यासी जत्ता ते भंते! जवणिज्जं。 अव्वाबाहं० फासूयविहारं ०?, सोमिला ! जत्तावि मे जवणिज्जंपि मे अव्वाबाहंपि मे फासूयविहारंपि मे, किं ते भंते! जत्ता?, सोमिला ! जं मे तवनियमसंजमसज्झायझाणावस्सयमादीएसु जोगेसु जयणा, सेत्तं जत्ता, किं ते भंते! जवणिज्जं ?, सोमिला ! जवणिज्जे दुविहे पं० तं० - इंदियजवणिज्जे य नोइंदियजवभिज्जे य, से किं तं इंदियजवणिज्जे ?, २ जं मे
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
३९
For Private And Personal