________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिटुइ, एवं जो जहिं भविओ उववजित्तए तस्स तं पुरओकडं चिट्ठति जत्थ ठिओ तं पडिसंवेदेति जाव वेमाणिए, नवरं पुढवीकाइए पुढवीकाइएसु उववजति पुढवीकाइयाउं पडिसंवेएति अन्ने य पुढवीकाइयाउए पुरओकडे चिट्ठति एवं जाव मणुस्सो सट्टाणे उववाएयव्यो, पहाणे तहेव ६२९। दो भंते! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववत्रा तत्थ णं एगे असुरकुमारे देवे उज्जुयं विउव्विस्सामीति उज्जुयं विउव्वइ वंकं विउव्विस्सामीति वंकं विउव्वइ जं जहा इच्छइ तं तहा विउव्वइ एगे असुरकुमारे देवे| अज्जुयं विउव्विस्सामीति वंकं विउव्वइ वंकं विउव्विस्सामीति उज्जुयं विउव्वइ जं जहा इच्छति णो तं तहा विउव्वइ से कहमेयं भंते! एवं?, गोयमा! असुरकुमारा देवा दुविहा पं० २०-मायिमिच्छादिहिउववनगा य अमाथिसम्मट्ठिीउववनगा य, तत्थ णं जे से मायिभिच्छादिट्ठिउववत्रए असुरकुमारे देवे से णं उज्जुयं विउव्विस्सामीति वंकं विउव्वति जाव णो तं तहा विउव्वइ, तत्थ णं जे से अभायिसम्मदिहिउववत्रए असुरकुमारे देवे से उज्जुयं वि३० जाव तं तहा विउव्वइ, दो भंते! नागकुमारा० एवं चेव, एवं जाव थणियकुमारवाणमंतरजोइसियवेभाणिया एवं चेव । सेवं भंते ! रत्ति ६३०॥श० १८ ३० ५॥
फाणियगुलेणं भंते! कतिवने कतिहंधे कति रसे कतिफासे पं०?, गोयमा! एत्थं दो नया भवंति, तं०-निच्छइयनए य वावहारियनए य, वावहारियनयस्स गोड्डे फाणियगुले नेच्छइयनयस पंचवने दुगंधे पंचरसे अट्ठफासे , भरे णं भंते! कतिवत्रे? पुच्छा, गोयमा! एत्थं दो नया सवंति, तं०-निच्छइयनए य वावहारियनए य, वावहारियनयस कालए भभरे नेच्छइयनयस पंचवने जाव अगुफासे, | ॥श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
२७
For Private And Personal