________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
महेसक्खे पुव्वाभेव रूवी भवित्ता पभू अरूविं विउव्वित्ताणं चिट्ठित्तए?, णो तिणढे समढे, से केणटेणं भंते! एवं वुच्चइ देवे णं जाव|| नो पभू अरूविं विउव्वित्ताणं चिद्वित्तए?, गोयमा! अहमेयं जाणामि अहमेयं पासामि अहमेयं बुज्झामि अहमेयं अभिसमन्त्रागच्छामि भए एयं नायं भए एयं दिटुं भए एयं बुद्धं भए एयं अभिसमनागयं जण्णं तहागयस्स जीवस्स सरूविस्स सकम्भस्स सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविष्यमुक्कस्स एवं पं० ०-कालते वा जाव सुक्किलते वा सुब्भिगंधत्ते वा दुब्भिगंधत्ते वा तित्ते वा जाव महर०कक्खडत्ते जाव लुक्खत्ते, से तेणटेणं गोयमा! जाव चिट्ठित्तए, सच्चेवणं भंते! से जीवे पुव्वामेव अरूवी भूवित्ता पभू रूविं विउव्वित्ताणं चिद्वित्तए?, णो तिणढे जाव चि०, गोयमा! अहमेयं जाणामि जाव जनं तहागयस्स जीवस्स अरूवस्स अकम्भस्स अगस्स अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ सरीराओ विष्यमुक्कस्स णो एवं पं० २०-कालत्ते वा जाव लुक्खत्ते वा, से तेणटेणं जाव चिहित्तए वा । सेवं भंते ! ति १५९८॥२० १७ ३० २॥
सेलेसिं पडिवत्रए णं भंते! अणगारे सया सभियं एयति वेयति जाव तं तं भावं परिणमति?, णो तिणढे सभटे, "ऽण्णत्गेणं | परप्पयोगेणं, कतिविहा णं भंते! एयणा पं०?, गोयमा! पंचविहा एयणा पं० २०-दव्वेयणा खेतेयणा कालेयणा भवेयणा भावेयणा, दव्वेयणा णं भंते! कतिविही पं०?, गोयमा! चव्विहा पं० २०-नेरइयदव्वेयणा तिरिक्ख० मणुस्स० देवदव्वेयणा, से केण एवं वुच्चइ नेरइयदव्वेयणा २?, गोयमा! जन नेरइया नेरइयदव्ये वर्टिसु वा वटुंति वा वट्टिस्संति वा ते णं तत्थ नेरतिया नेरतियदव्वे वट्टमाणा ॥श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal