________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
नवरं परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा असंखेजा अjा वा उववज्जति, अवहारो गोयमा! ते णं अणंता समये २ अवहीरमाणा २ अणंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं एवतियकालेणं अवहीरंति नो चेव णं अवहीरिया सिया, ठिती जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥३०१॥
अह भंते! लोहीणीहूथीहूथिवगाअस्सकनीसीहकंणीसीउंढीमुसंढीणं एएसिं णं जीवा मूल० एवं एत्थवि दस उद्देसगा जहेव आलुवग्गे, णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव । सेवं भंते! २ ॥३०२॥
- अह भंते ! आयकायकुहुणकुंदुरुक्कउव्वेहलियासफासजाछत्तावंसाणियकुमाराणं एतेसिं णं जे दीवा मूलत्ताए० एवं एत्थवि मूलादीया दस उद्देसगा निखसेसं जहा आलुवग्गो ॥३०३ ॥ ___ अह भंते! पाढामियवालुंकिमधुरसारायवलि उमामोंढरिदंतिचंडीणं एतेसिं णं जे जीवा मूल० एत्थवि मूलादीया दस उद्देसगा आलुयवागसरिसा नवरं ओगाहणा जहा वल्लीणं, सेसं तं चेव । सेवं भंते ! २ ति ॥३०४॥ __ अह भंते ! मासपत्रीमुग्गपत्रीजीवसरिसवकएणुयकाओलिखीरकाकोलिभंगिणहिकिमिरासिभहमुच्छणंगलइपओयकिंणापउलपाडेहरेणुयालोहीणं एएसिं गंजे जीवा मूल० एत्थवि दस उद्देसगा निरवसेसं आलुयवग्गसरिसा ॥३०५॥ ___ एवं एत्व पंचसुवि वग्गेसु पनासं सगा भाणियव्या, सव्वत्थ देवा ण उववजनि, तिनि लेसाओ सेवं भंते ! २ ॥६९३ ॥ मीभगवती सूत्र
१. सागरजी म. संशोषित
I
For Private And Personal