SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नालिए णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ?, एवं कुंभिउद्देसगवत्तव्वया निखसेसा भाणियव्वा । सेवं भंते ! सेवं भंते ! | त्ति । ४१२ ॥ ० ११३०५ ॥ पउमे णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ?, एवं उप्पलुद्देसगवत्तव्वया निखसेसा भाणियव्वा । सेवं भंते ! सेवं भंते ! त्ति (४१३ ॥ ० ११३०६ ॥ कन्निए णं भंते ! एगपत्तए किं एगजीवे ?, एवं चेव निखसेसं भाणियव्वं । सेव भंते ! सेवं भंते ! ति । ४१४ ॥ ० ११३० ७ ॥ नलिणे णं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ?, एवं चेव निखसेसं जाव अनंतक्खुत्तो । सेवं भंते ! सेवं भंते ! त्ति । ४१५ ॥ २० ११३० ८ ॥ तेणं कालेणं० हत्थिणापुरे नामं नगरं होत्था वन्नओ, तस्स णं हत्थिणापुरस्स नगरस्स बहिया उत्तरपुरिच्छ मेदिसी भागे एत्थ णं सहसंबवणे णामं उज्जाणे होत्था सव्वोउयपुण्फफलसमिद्धे रम्मे णंदणवणसंनिष्पगासे सुहसीयलच्छाए मणोरमे सादुफले अकंटए पासादीए जाव पडिरूवे, तत्थ णं हत्थिणापुरे नगरे सिवे नामं राया होत्था महयाहिमवंत • वन्त्रओ, तस्स णं सिवस्स रन्नो धारिणी नामं देवी होत्या सुकुमालपाणिपाया वन्नओ, तस्स णं सिवस्स रन्नो पुत्ते धारणीए देवीए अत्तए सिवभद्दए नामं कुमारे होत्या सुकुमाल० जहा सूरियकंते जाव पच्चुवेक्खमाणे २ विहरड़, तए णं तस्स सिवस्स रन्नो अन्नया कयावि पुव्वरत्तावर त्तकालसमयंसि रज्जुधुरं ॥ श्रीभगवती सूत्रं ॥ ७९ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy