________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
भाणियव्वे, से णं भंते ! उप्पलजीवे से वणस्सइजीवे से पुणरवि उप्पलजीवेत्ति केवइयं कालंसेवेज्जा केवतियं कालं गतिरागतिं| करेजा?, गोयमा ! भवादेसेणं जहन्त्रेणं दो भवगहणाई उकासेजं अणंताई भवगहणाई,कालाएसेणंजहन्नेणं दो अंतोमुत्ता उक्कोसेणं अणंतं कालं तरुकालं एवइयंकालंसेवेजा एवइयंकालं गतिरागतिं रेजा,सेणं भंते ! उप्पलजीवे बेइंदियजीवे पुणरवि उप्पलजीवेत्ति केवइयंकालंसेवेजा केवतियं कालंगतिरागतिंकरेजा?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाइंउकोसेणं संखेज्जाइंभिंवरगहणाई, कालादेसेणं जहन्त्रेणं दो अंतोमुत्ता उक्कोसेणं संखेनं कालं एवतियं काल सेवेज्जा एवतियं कालं गतिरागतिं करेजा, एवं तेइंदिराजीवे, एवं चरिंदियजीवेऽवि, से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुच्छा, गोयमा ! भवादेसेणं जहन्त्रेणं दो भवन्गहणाई उकोसेणं अट्ठ भवगहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उकोसेणं पुवकोडिपुहुत्ताई एवतियं कालं सेवज्जा एवतियं कालं गतिरागतिं रेजा, एवं मणुस्सेणवि समं जाव एवतियं कालें गतिरागतिं करेजा, ते णं भंते ! जीवा किमाहारमाहारेंति?, गोयमा ! दव्वओ अणंतपएसयाई दवाई एवं जहा आहारुद्देसए वणस्सइकाइयाणं आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेति नवरं नियमा छद्दिसिं सेसं तं चेव, तेसिं णं भंते! जीवाणं केवइयं कालं ठिई पं०?, गोयमा ! जहन्नेणं अंतोमुत्तं उकोसेणं दस वाससहस्साई ३०, तेसिंणं भंते! जीवाणं कति समुग्धाया पं०?, गोयमा ! तओ समुग्धाया पं००-वेदणासमुग्धाए कसायस० मारणंतियस०, ते णं भंते ! जीवा मारणंतियसमुग्धाएणं किं समोहया भरंति ससमोहया मरंति ?, गोयमा ? समोहयावि ॥ ॥श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only