________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| सव्वंगेहिं संनिवडिया, नए णं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोयत्तियाए तुरियं कंचणभिंगारमुह विणिग्गयसीयलविमलजलधारापरिसिंचमाणनिव्ववियगायलट्ठी उक्खेवयतालियंटवीयणगजणियवाएणं सकुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं बयासी तुमं सि णं जाया! अम्हं एगे तुत्ते इट्ठे कंते थिए मणुत्रे मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयण-भूए जीविऊसविये हिययानंदिजणणे उंबरपुप्फभिव दुल्लभे सवणयाए किमंग पुण पासणयाए ?, तं नो खलु जाया! अम्हे इच्छामो तुज्झं खणमवि विप्पओगं, तं अच्छाहि ताव जाया! जावताव अम्हे जीवामो, तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवये वढियकुलवंसतंतुकज्जंभि निरवयक्खे समणस्स भगवओो महावीरस्स अंतिय मुंडे भवित्ता आगाराओ अणगारियं पव्वइहिसि, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वायसी तहावि णं तं अम्मताओ! जण्णं तुज्झे मम एवं वदह तुमं सि णं जाया! अम्हं एगे पुत्ते इट्ठे कंते तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ ! माणुस्सए भवे अणेगजाइजरामरणरोगसोगसारीरमाणसपकामदुक्खवेयणवसणसतोवद्दवाभिभूए अधुए अणितिए असासए संज्ब्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदंसणोवमे विज्जुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मे पुव्विं वा पच्छा वा अवस्सविष्पजहियव्वे भविसाइ, से केस णं जाणइ अम्मताओ ! के पुव्विं गमणयाए के पच्छा गमणयाए ?, तं इच्छानि णं अभ्मताओ ! तुज्झेहिं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए, तए णं तं जमालिं खत्तियकुमारं
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
४०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only