________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||उववजति ?, गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्नाए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं||
कम्माणं विवागणं सुभासुभाणं कम्माणं फलविवागणं सयं पुढवीकाइया जाव उववनंति नो अस्यं पुढवीकाइया जाव उववजति से तेणटेणं जाव उववजंति, एवं जाव मणुस्सा, वाणमंतरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणटेणं गंगेया ! एवं वुच्चइ सयं वेमाणिया जाव उववजति नो असयं जाव उववति । ३७७ । तप्यभिई चणं से गंगेये अणगारे समणं भगवं महावीरं पच्चभिजाणइ सव्वन्नु सव्वदरिसिं, तए णं से गंगेये अणगारे सभणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदइ नमसइ त्ता एवं वयासी इच्छामि णं भंते ! तुझं अंतियं चाउज्जामाओ धम्माओ पंचमहव्वइयं एवं जहा कालसवेसिययुत्तो तहेव भाणियव्वं जाव सव्वदुक्खयहीणे । सेवं भंते ! सेवं भंते ! । ३७८ । गंगेयो समत्तो ॥श० ९३० ३२॥
तेणं कालेणं० माहणकुंडग्गामे नयरे होत्था वनओ, बहुसालए चेतिए वनओ, तत्थ णं माहणकुंडग्गमाए नयरे उसमदत्ते नाम माहणे परिवसति अड्ढे दित्ते वित्ते जाव अपरिभूए रिउवेदजजुवेदसमावेदअथव्वणवेद जहा खंदओ जाव अनेसु य बहुसु बंभन्नएसु नएसु सुपरिनिहिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्णपावे जाव अप्पाणं भावमाणे विहरति, तस्सणं उसभदत्तमाहणस्स देवाणंदा नामं माहणी होत्था, सुकुमालपाणिपाया जाव पियदसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुत्रपावा जाव विहरइ, तेणं कालेणं० सामी समोसढे, परिसा जाव पज्जुवासति, तए णं से उसमदत्ते माहणे इमीसे कहाए लद्धढे समाणे हद्वजावहियए ॥श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only