SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमाइक्खामि०-परिणममाणा पोग्गला जाव नो अपरिणया, सच्चे णमेसे अटे, तए णं से गंगदत्ते देवे सभणस्स भगवओ महावीरस्स|| अंतियं एयमटुं सोच्चा निसम्म हतुढे समणं भगवं महावीरं वंदति नभ० ता नच्चासत्रे जाव पजुवासति, तए णं समणे भ० महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहेइ जाव आराहए भवति, तए णं से गंगदत्ते देवे समणस्स भगवओ०अंतिए धम्म सोच्चा निसम्म हहतुद्वे उडाए उद्वेति त्ता समणं भगवं महावीरं वंदति नभसति त्ता एवं व्यासी अहण्णं भंते! गंगदत्ते देवे किं भवसिद्धिए। अभवसिद्धिए०?, एवं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसेति त्ता जाव तामेव दिसिं पडिगए । ५७६। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी गगंदत्तस्स णं भंते! देवस्स सा दिव्वा देवड्ढी दिव्या देवजुत्ती जाव अणुप्पविठ्ठा?, गोयमा! सरीरं गया सरीरं अणुप्पविठ्ठा, कू डागारसालादिलुतो जाव सरीरं अणुप्पविठ्ठा, अहो णं भंते! गंगदत्ते देवे महड्ढिए जाव महेसक्खे, गंगदत्तेणं भंते! देवेणं सा दिव्वा देवड्ढी दिव्वा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिव्वा देवड् जाव अभिसमन्त्रागया?, गोयमादीसमणे भगवं महावीरे भगवं गोयभं एवं क्यासी एवं खलु गोयमा! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे हथिणापुरे नाम नगरे होत्था वनओ, सहसंबवणे उजाणे वनओ, तत्थ णं हथिणापुरे नगरे गंगदत्ते नाम गाहावती परिवसति अड्ढे जाव अपरिभूए, तेणं कालेणं० मुणिसुब्बए अरहाआदिगरे जाव सव्वत्रू सव्वदरिसी आगासगएणं चक्केणं जाव पकड्ढिजमाणेणं २ सीसगणसंपरिवुडे पुव्वाणुपुट्विंचरमाणे गामाणुगामजाव जेणेव सहसंबवणे उजाणे जावविहरति, परिसा निग्गया जाव पजुवासति, ॥ श्रीभगवती सूत्रं ॥ | पू. सागरजी म. संशोधित || For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy