________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाइसंपन्ने जहा धम्मघोसस्स वनओ जाव संखित्तविउलतेयलेस्से तित्राणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछटेणं जाव आयावेमाणे विहरिस्सति, तए णं से विभलवाहणे राया अनया कदायि रहचरियं काउं निजाहिति, तए णं से विभलवाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं रेमाणे सुभंगलं अणगारं छटुंछटेणं जाव आयावेमाणं पासिहिति त्ता आसुरूत्ते जाव मिसिमिसेमाणे सुभंगलं अणगारं रहसिरेणं णोल्लावेहिति, तए णं से सुभंगले अणगारे विमलवाहणेणं स्त्रारहसिरेणं नोलाविए समाणे सणियं २ उठेहिति त्ता दोच्चंपि उड्ढं बाहाओ पगिझिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुभंगलं अणगारं दोच्चंपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोच्चपि रहसिरेणं गोल्लाविए समाणे सणियं २ उडेहिति त्ता ओहिं पउंजति त्ता विमलवाहणस्स रण्णो तीतद्धं ओहिणा आभोएहिति त्ता विमलवाहणं रायं एवं वइहिति नो खलु तुभं विमलवाहणे राया नो खलु तुमं देवसेणे राया नो खलु तु महापउभे राया, तुमण्णं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणधायए जाव छउमत्थे चेव कालगए, तं जति ते तदा सव्वाणुभूतिणा अणगारेणं पभुणावि होऊणं सम्मं सहियं खमियं तितिक्खियं अहियासियं जइ ते तदा सुनवखत्तेणं अण० जाब अहियासियं जइ ते तदा समणेणं भगवथा महावीरेणं पभुणाऽवि जाव अहियासियं, तं नो खलु ते अहं तहा सम्म सहिस्सं जाव अहियासिस्सं, अहं तं नवरं सहधं सरहं संसारहियं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेस्सामि, तए णं से विमलवाहणे राथा सुभंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते जाव भिसिमिसेमाणे ॥ ॥ श्रीभगवती सूत्रं ॥
२४३
| पू. सागरजी म. संशोधित
For Private And Personal Use Only