________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आमंतेति त्ता एवं व्यासी एवं खलुअज्जो! ममं अंतेवासी सीहे नामं अणगारे ५गइभहए तं चेव सव्व भाणियव्वं जाव परूने, तं गच्छह | णं अजो! तुझे सीहं अणारं सद्दह, तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा सभणं भगवं महावीर वन त्ता समणस्स भग० म० अंतियाओ साणकोट्ठयाओ चेइयाओ पडिनिक्खभंति त्ता जेणेव मालुयाकच्छए जेणेव सीहे अणगारे तेणेव उवागच्छंति त्ता सीहं अणगारं एवं व्यासी-सीहा! तव धम्मायरिया सहावेंति, तए णं से सीहे अणगारे समणेहिं निग्गंथेहिं सद्धि मालुयाकच्छगाओ पडिनिक्खमति त्ता जेणेव साणकोट्ठए चेइए जेणेव समणे भगवं महावीर तेणेव उवा० त्ता सभणं भगवं महावीर तिक्खुत्तो आ० जाव पज्जुवासति, सीहादी समणे भगवं महावीरे सीहं अणगारं एवं वयासी से नूणं ते सीहा! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परून्ने, से नूणं ते सीहा! अट्टे समढे ?, हंता अस्थि, तं नो खलु अहं सीहा! गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अनाइटे समाणे अंतो छण्हं मासाणं जाव कालं रेस्सं, अहनं अनाई अद्धसोलस वासाई जिणे सुहत्थी विहरिस्सामि, तं गच्छ णं तुम सीहा! मेढियगामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे क्वोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अत्थि से अन्ने पारियासिए मज्जारकडए कुकुडमंसए तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे जाव हियए समणं भगवं महावीरं वंदइ० अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति ना जहा गोयमसामी जावजेणेव समणे भ० ५० तेणेव उवा० ता समणंभ० महा० वंद० २० तासमणसभ० महा० अंतियाओ साणकोढयाओ | ॥श्रीभगवती सूत्रं ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only