________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुमं अयंपुला ! एस चेव तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते इमं एयारूवं । वागरणं वागरे हिति, नए णं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वुत्ते समाणे हट्टतुट्टे उट्ठाए उट्ठेति ना जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए, नए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगएडावणट्टयाए एगंतमंते संगारं कुव्वन्ति, नए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छड़ ता अंबकूणगं एगंतमंते एडेइ, तए णं से अयंपुले | आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवाग० ता गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पज्जुवासति, अयंलपुलादी गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वयासी से नूणं अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हव्वभागए, से नूणं अयंपुला ! (प्र० अत्थि ) अट्ठे समट्ठे ?, हंता अत्थि, तं नो खलुएस अंबकूणए, अंबचोयए णं एस, किंसंठिया हल्ला पं०?, वंसीमूलसंठिया हल्ला पं०, वीणं वाएहि रे २, तए णं से अयंपुले आजीवियोवासए गोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हट्टतुट्ठे जाव हियए गोसालं मंखलिपुत्तं वंदति० पसिणाई पुच्छइ ता अट्ठाई परियादियड़ ना उट्ठाए उट्ठेति त्ता गोसालं मंखलिपुत्तं वंदति जाव पडिगए। तए णं से गोसाले मंखलिपुत्ते अध्पणो मरणं आभोएइ ना आजीविए थेरे सद्दावेइ ना एवं वयासी तुज्झे णं देवाणुप्पिया ! ममं कालगयं जाणेता सुरभिणा गंधोदएणं ण्हाणेह त्ता पम्हलसुकुमालाए गंधकासाईए गायाइं लुहेह ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपह त्ता महरिहं हंसलक्खणं पडसाडगं नियंसेह ना सव्वालंकारविभूसियं करेह ना
॥ श्रीभगवती सूत्रं ॥
| २३३
पू. सागरजी म. संशोधित
For Private And Personal Use Only