________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ओरालं मणिश्यणं अस्सादेस्सामो, तए णते वणिया अन्नभन्नस्स अंतियं एयमटुं पडिसुणेति त्ता तस्स वभ्मीयस्स तच्चपि वणिं भिंदंति, ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महग्धं महरिहं ओरालं मणिश्यणं अस्सादेति, तए णं ते वणिया हट्टतुट्ठ० भायणाई भरेंति त्ता पवहणाई भरेंति त्ता चउत्थंपिअन्नमन्नं एवं वयासी एवं खलु देवा०! अम्हे इमस्स वभ्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे अस्सादिए दोच्चाए वल्याए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तच्चाए वप्पाए भित्राए ओराले मणिरयणे अस्सादिए त सेयं खलु देवाणुप्पिया! अम्हं इमस्स वभ्मीयस्स चउत्थिपि वर्षि भिंदित्तए, अवियाई एत्थ उत्तमं महग्धं महरिहं ओरालं वइररयणं अस्सादेस्सामो, तएणंतेसिंवणियाणंएगेवणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेयसिए हियसुह० निस्सेयसकामए ते वणिए एवं वयासी एवं खलु देवा०! अभ्हे इमस्स वभ्भीयस्स पढमाए वप्पाए भित्राए ओराले उदगरयणे जाव तच्चाए वप्पाए भित्राए ओराले मणिश्यणे अस्सादिए तं होउ अलाहि पजत्तं एसा चउत्थी वया मा भिजउ, चउत्थी णं वथ्या सउवसग्गा यावि होत्या, तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकाम जाव हियसुह० निस्सेयसकामगस्स एवमाइक्खमाणस जाव परूवेमाणस्स एयमटुं नो सहहंति जाव नो रोयंति, एयमटुं असद्दहमाणा जाव अरोएमाणा तस्स वभ्भीयस्स चउत्थिपि वप्पिं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायं महाकायं मसिसाकालगं नयणविसरोसपुत्रं अंजणपुंजनिगरप्यगासं रत्तच्छं जमलजुयलचंचलचलंतजीहं धरणितलवेणिभूयं उक्डफुडकुडिलजडुकक्खडविकडफडाडोवकरणदच्छं लोहागरधम्ममाणमधतधोसं | ॥ श्रीभगवती सूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only