________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्नस्स कस्सइतहारूवस्ससमणस्स वा माहणस्स वा इड्ढी जुत्ती जाव परक्कमे लद्धे पत्ते अभिसमन्त्रगए तं निस्संदिद्धं च णं एत्थ ममं| धम्मायरिए धम्भोवदेसए समणे भगवं महावीरे भविस्सतीतिकट्ठ कोल्लागसत्रिवेसे सब्भिंतरबाहिरिए ममं सव्वओ समंता मागणगवेसणं करेइ ममं सव्वओ जाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूभीए ५५ सद्धिं अभिसभनागए, तए णं से गोसाले मंखलिपुत्ते हतुढे ममं तिक्खुत्तो आयाहिणपयाहिणं जाव नमंसित्ता एवं क्यासी तुझे णं भंते! मम धम्मायरिया अहनं तुझं अंतेवासी, तए णं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमद्वं पडिसुणेमि, तए णं अहं गोयमा! गोसालेणं मंखलिपुत्तेणं सद्धिं पणियभूमीए छव्वासाई लाभं अलाभं सुखं दुक्खं सकारमसक्कार पच्च्णुब्भवमाणे अणिच्चजागरियं विहरित्या १५४१। तए णं अहं गोयमा! अन्नया कदायि पढमसरदकालसमयंसि अप्पवुद्धिकायंसि गोसालेणं मखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मार( प्र० म) गामं नगरं संपढ़िए विहाराए, तस्सणं सिद्धत्थगामस्स नगरस्स कुम्भारगामस्स नगरस्सय अंतरा एत्थणं महं एगे तिलथंभए पत्तिए पुफिए हरियगरेरिजमाणे सिरीए अतीव २ उवसोभेमाणे २ चिटुइ,तए णंगोसाले मंखलिपुत्ते तं तिलथंभगं पासइत्ता ममं वं० नभत्ता एवं व्यासी एसणं भंते! तिलथंभए किं निष्फजिस्सइ नो निष्फजस्सति?, एए यसत्त तिलपुष्पजीवा उदाइत्ता २ कहिं गच्छिहिंति कहिं उववजिहिति?, तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं क्यासी गोसाला! एसणं तिलथंभए निष्फज्जिस्सइ, नो न निष्फज्जिस्सइ, एए यसत्त तिलपुष्फजीवा उदाइत्ता २ एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पच्चायाइस्संति, तए णं से गोसाले मंखलिपुत्ते ममं एवं | ॥श्रीभगवती सूत्रं ॥
२१०
[पू. सागरजी म. संशोधित ||
For Private And Personal Use Only