________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पडसाडगं गहाय सेसं तं चेव जाव सीयाओ पच्चोरुभति ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता समणं भगवं महावीरं | तिक्खुत्तो वंदति नम॑सति ता उत्तरपुरच्छिमं दिसीभागं अवक्कमति त्ता सयमेव आभरणमल्लालंकारं तं चेव पउमावती पडिच्छति जाव | घडियव्वं सामी ! जाव नो पमादेयव्वंतिकट्टु केसी राया पउमावती य समणं भगवं महावीरं वंदति नर्मसंति ता जाव पडिगया, तए णं से उदायणे राया सयमेव पंचमुट्ठियं लोयं सेसं जहा उसभदत्तस्स जाव सव्र्वदुक्खम्पहीणे । ४९० । नए णं तस्स अभीयिस्स कुमारस्स | अन्नदा कथाई पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अब्भथिए जाव समुप्यज्जित्था एवं खलु अहं उदायणस्स० पुत्ते पभावतीए देवीए अत्तए नए णं से उदायणे राया ममं अवहाय नियगं भायणिज्जं के सिकुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पव्वइए, इमेणं एयारूवेणं महया अम्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेपुरपरियाल संपरिवुडे | सभंडमत्तोवगरणमायाए वीतीभयाओ नयराओ निग्गच्छंति ता पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव उवा० ता कूणियं रायं उवसंपज्जित्ताणं विहरइ तत्थवि णं से विउलभोगसमितिसमन्नागए यावि होत्या, तए णं से अभीयीकुमारे समणोवासए यावि होत्था, अभिगय जाव विहरइ, उदायणंमि रायरिसिंमि समणुबद्धवेरे यावि होत्या, तेणं काले० इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसट्ठि असुरकुमारावाससयसहस्सा पं०, तए णं से अभीयीकुमारे बहूई वासाई समणोवासगपरियागं पाउणति ता अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेएइ ता तस्स ठाणस्स अणालोइयपडिकते पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
१७७
For Private And Personal Use Only