SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाणे हट्टतुट्ट० कोडुंबियपुरिसे सद्दावेति त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! वीयीभयं नगरं सब्भितर बाहिरियं जहा कूणिओ | उववाइए जाव पज्जुवासति, पभावतीपाभोक्खाओ देवीओ तहेव जाव पज्जुवासति, धम्मकहा, तए णं से उदायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्टतुट्टे उडाए उट्ठेइ त्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी एवमेयं भंते! तहमेयं भंते! जाव से जहेयं तुज्झे वदहत्तिकट्टु नवरं देदाणुप्पिया! अभीयिकुमारं रज्जे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामि, अहासुहं देवाणुम्पिया ! मा पडिबंधं०, नए णं से उदायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्टे समणं भगवं महावीरं वंदति नम॑सति त्ता तमेव अभिसेक्कं हत्थिं दुरूहइ ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उज्जाणाओ पडिनिक्खमति ता जेणेव वीतीभ्ये नगरे तेणेव पहारेत्थ गमणाए, नए णं तस्स उदायणस्स रन्नो अयमेयारूवे अम्मत्थिए जाव समुप्पज्जित्था एवं खलु अभीयीकुमारे ममं एगे पुत्ते इट्ठे कंते जाव किमंग पुण पासण्याए ?, तं जति णं अहं अभीयीकुमारं रज्जे ठगवेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वयामि तो णं अभीयीकुमारे रज्जे य रखे य जाव जणवर माणुस्सएस् य कामभोगेसु मुच्छिए गिद्धे गढिए अज्झोववत्रे अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकं तारं अणुपरियट्टिस्सइ, तं नो खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पव्वइत्तए, सेयं खलु मे णियगं | भाइणेज्जं केसिं कुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पव्वइत्तए, एवं संपेहेइ ता जेणेव वीतीभये नगरे तेणेव उवागच्छइ ता पू. सागरजी म. संशोधित ॥ श्रीभगवती सूत्रं ॥ १७५ For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy